________________
ज्ञाताधर्मकथाङ्गसूत्रम् - १/-/१/३३
तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासग अहिलाणाणं चामरगंडपरिमंडियकडीणं असयं वरतुरगाणं पुरओ अहाणुपुव्विए संपट्टियं, तयानंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसिपविट्ठदंताणं अट्ठसयं गयाणं पुरओ अहानुपुवीए संपट्ठियं, तयानंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिधोसाणं सखिखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिजुत्तदारुयाणं कालायससुकयनेमिजंतकम्माणं सुसिलिट्ठवित्तमंडलधुराणं आइण्णवरतुरगसंपउत्ताणं कुसलनरछेयसारहिसुसंपरिग्गहियाणंवत्तीसतोणपरिमंडियाणंसकंकडबडंसकाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहानुपुवीए संपट्ठियं, तयानंतरं च णं असिसत्तिकोंततोमरसूल लउड भिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुव्र्वीए संपट्ठियं,
तणं से मे कुमारे हारोत्थयसुकयरइयवच्छे कुंडलुक्खोइयाणणे मउडदित्तसिरए अब्भहियरायतेयलच्छीए दिप्पमाणे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं हयगयपवरजोहकलियाए चाउरंगिणीए सेनाए समणुगम्माणमग्गे जेणेव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए, तए णं तस्स मेहस्स कुमारस्स पुरओ महं आसा आसधरा उभओ पासे नागा नागधरा करिवरा पिट्ठओ रहा रहसंगेल्ली,
६६
तए णं से मेहे कुमारे अब्भागयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छत्ते पवीजियबालवियणीए सव्विड्डीए सव्व जुईए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्विवभूसाए सव्वसंभमेणं सव्वगंधपुष्फमल्लालंकारेण सव्वतुडियसद्दसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपवाएणं संखपणवपडरहमेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मज्झंज्झेणं णिग्गच्छइ,
तणं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मज्झंमज्झेणं निग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिया भोगत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया लंगलिया मुहमंगलिया पूसमाणवा वद्धमाणगा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं'ति, अयमस्यार्थः --तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा - चामरोपशोभिता तथा दर्शनरतिदादृष्टिसुखदा आलोके - ६- ष्टिविषये क्षेत्रे स्थिताऽत्युच्चतया श्यते या सा आलोकदर्शनीया, ततः कर्मधारयः, अथवा दर्शने दृष्टिपथे मेघकुमारस्य रचिता - घृता या आलोकदर्शनीया च या सा तथा, वातोद्धूता विजयसूचिका च या वैजयन्ती - पताकाविशेषः सा तथा,
सा च ऊसिया–उच्छ्रिता ऊद्धर्वाकृता पुरतः - अग्रतः यथानुपूर्वी - क्रमेण सम्प्रस्थिताप्रचलिता, 'भिसंत' त्ति दीप्यमानः, मणिरत्नानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, 'स्वेन - स्वकीयेन मेघकुमारसम्बन्धिना पादुकायेगन समायुक्तं यत्तत्तथा, बहुभिः किङ्करैः - किंकुर्वाणैः कर्मकरपुरुषैः पादातेन च - पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूय'त्ति कुतुपः ‘हडप्फो’त्ति आभरणकरण्डकं 'मुंडिणो' मुण्डिताः 'छिडिणो' शिखावन्तः 'डमरकराः' परस्परेण कलहविधायकाः ‘चाटुकराः ' 'प्रियंवदा 'सोहंता य'त्ति शोभां कुर्वन्तः 'सावंता य' त्तिश्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं आलोकं च कुर्वाणाः - मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org