SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१५५ ततेणं अहंताओ देवलोयाओ आउक्खएणं इहेव तेयलिपुरे तेयलिस्स अमञ्चस्स भद्दाए । भारियाए दारगत्ताए पञ्चायाते, तं सेयं खलु मम पुवदिट्ठाई महव्वयाई सयमेव उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिरसयमेव बहव्वयाइं आरुहेति २ जेणेव पमयवणे उज्जाणे तेणेव उवा० २ असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसन्नस्स अणुचिंतेमाणस्स पुव्वाहीयातिं सामाइयमातियाइं चोद्दसपुव्वाइंसयमेव अभिसमन्नागयाइं, ततेणं तस्स तेयलिपुत्तस्स अनगारस्स सुभेणं परिणामेणं जाव तयावरणिजाणं कम्माणं खओवसमेणं कम्मरयविकरनकर अपुव्वकरणं पविट्ठस्स केवलवरणाणदंसणे समुप्पन्ने । ___ मू. (१५६)तएणंतेतलिपुरे नगरंअहासन्निहिएहिवाणमंतरेहिं देवेहिं देवीहियदेवदुंदुभीओ समाहयाओ दसद्धवन्ने कुसुमे निवाइए, दिव्वे गीयगंधव्वनिनाए कए यावि होत्था, ततेणं से कनगज्झए राया इमीसे कहाएलद्धटे एवं व०-एवं खलु तेतलिंमएअवज्झाते मुंडे भवित्ता पव्वतिते तं गच्छामिणं तेयलिपुत्तं अनगारं वंदामि नमसामि २ एयमटुं विनएणं भुञ्जो २ खामेमि, एवं संपेहेति २ ण्हाए चाउरंगिणीए सेनाए जेणेव पमयवणे उजाणे जेणेव तेतलिपुत्तेअनगारे तेणेव उवागच्छति २ तेतलिपुत्तं अनगारंवंदतिनमंसति २ एयमढेंच विनएणं भुजो २ खामेइ नच्चासन्ने जाव पञ्जुवासइ, ततेणं से तेयलिपुत्ते अनगारे कनगज्झयस्स रन्नो तीसे य महइ० धम्म परिकहेइ, ततेणं से कनगज्झए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोचा निसम्म पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्म पडिवजइ २ समणोवासए जाते जाव अहिगयजीवाजीवे । तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंबू! भगवया समणेणं महावीरेणं चोद्दसमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि। श्रुतस्कन्धः-१,-अध्ययनं- १४, समाप्तम् (अध्ययनं-१५ - नन्दीफलं ) वृ.अधुनापञ्चदशं विवियते, अस्य चैवंपूर्वेण सहसम्बन्धः-पूर्वस्मिन्नपमानाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात्, तत्र च सत्यर्थप्राप्तिस्तदभावे त्वनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम् मू. (१५७) जतिणं भंते ! चोद्दसमस्स नायज्झयणस्स अयमढे पन्नत्ते पन्नरसमस्स० के अट्ठे पन्नत्ते?, एवंखलुजंबु! तेणं कालेणं २ चंपानाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तूराया, तत्थणंचंपाए नयरीए धन्ने णामं सत्थवाहे होत्था अड्डे जाव अपरिभूए, तीसेणं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धस्थिमि- यसमिद्धा वनओ, तत्थ णं अहिच्छत्ताए नयरीए कनगकेउ नामं राया होत्था, महया वन्नओ, तस्स धन्नरस सत्थवाहस्स अन्नदा कदाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिते चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिजाए गमित्तए, एवं संपेहेति २ गणिमंच ४ चउव्विहं भंडंगेण्हइ २ सगडीसागडं सज्जेइ २ सगडीसागडं भरेति २ कोडुंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णंतुब्भे देवा०! चंपाए नगरीए सिंघाडग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy