________________
श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - १५
२०१
जाव पहेसुं एवं खलु देवाणु० ! धन्ने सत्यवाहे विपुले पणिय० इच्छति अहिच्छत्तं नगरं वाणिज्जाए गमित्तते, तं जो णं देवाणु० ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरगे वा गोतमेवा गोवतीते वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरुद्धविरुद्धवुडसावगरत्तपड-निग्गंथप्पभितिपाखंडत्थे वा गिहत्थे वा तस्स णं धन्नेणं सद्धिं अहिच्छत्तं नगरिं गच्छइ तस्स णंधण्णे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्खेवगस्स पक्खेवं दलयइ अंतराऽविय से पडियस्स वा भग्गलुग्गसाहेज्जं दलयति सुहंसुहेण यणं अहिच्छत्तं संपावेतित्तिकट्टु दोच्चंपि तच्चंपि घोसेह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुंबियपुरिसा जाव एवं व०
हंदि सुणंतु भगवंतो चंपानगरीवत्थव्वा बहवे चरगा य जाव पच्चप्पिणंति, तते णं से कोडुंबियघोसणं सुच्चा चंपाए नयरीए बहवे चरगा य जाव गिहत्था य जेणेव धन्ने तेणेव उवागच्छन्ति तते णं धन्ने तेसिं चरगाणा य जाव गिहत्थाण य अच्छत्तगस्स छत्तं दलयइ जाव पत्थयणं दलाति, गच्छहणं तुभे देवा० चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा चिट्ठह,
ततेणं चरगा य० धन्नेणं सत्थवाहेणं एवं वृत्ता समाणा जाव चिट्ठति, तते णं धन्ने सत्थवाहे सोहणंसि तिहिकरणनक्खत्तंसि विपुलं असनं ४ उवक्खडावेइ २त्ता मित्तनाई आमंतेति- २ भोयणं भोयावेतिर आपुच्छति २ सगडीसागडं जोयावेति २ चंपानगरीओ निग्गच्छति नाइविप्पगिट्ठेहिं अद्धाणेहिं वसमाणे २ सुहेहिं वसहिपायरासेहिं अंगं जणवयं मज्झंमज्झेणं जेणेव देसग्गं तेणेव उवागच्छति २ सगडीसागडं मोयावेति २ सत्थनिवेसं करेति २ कोडुंबियपुरिसे सद्दावेति एवं व०-तुब्भे णं देवा० ! मम सत्थनिवेसंसि महया २ सद्देणं उग्घोसेमाणा २ एवं वदह
एवं खलु देवाणु ० ! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए बहवे नंदिफला नामं रुक्खा पन्नत्ता किण्हा जाव पत्तियाप पुफिया फलिया हरियरेरिज्जमाणा सिरीए अईव अतीव उवसोभेमाणा चिट्टंति मणुण्णा वन्नेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया ! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंद० तय० पत्त० पुप्फ० फल० बीयाणिवा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोवेति तं मा णं देवाणुप्पिया ! केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेऽवि अकाले चेव जीवियातो ववरोविज्जिस्सति, तुब्भेणं देवाणु० ! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेथ छायासु वीसमहत्ति घोसणं घोसेह जाव पच्चप्पिणंति,
तते णं धन्ने सत्थवाहे सगडीसागडं जोएति२ जेणेव नंदिफला रुक्खा तेणेव उवागच्छति २ तेसिं नंदिफलाणं अदूरसामंते सत्थनिवेसं करेति २ दोच्चंपि तच्चंपि कोडुंबियपुरिसे सद्दावेति २ एवं व० - तुब्भे णं देवाणु ० ! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा २ एवं वयह-एए णं देवाणु० ! ते नंदिफला किण्हा जाव मणुन्ना छायाए तं जो णं देवाणु० ! एएसिं नंदिफलागं रुक्खाणं मूलाणि वा कंद० पुप्फ० तय० पत्त० फल० जाव अकाले चेव जीवियाओ ववरोवेंति, तं मा णं तुब्भे जाव दूरं दूरेणं परिहरमाणा वीसमह, माणं अकाले जीवितातो ववरोविस्संति, अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमहत्तिकट्टु घोसणं पञ्चप्पिणंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org