SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ २३ भद्रासने-सिंहासने आश्वस्ता गतिजनित-श्रमापगमात् विश्वस्ता संक्षोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन शुभेवा आसनवरे गता-स्थिता या सा तथा, करतलाभ्यां परिगृहीतः-आत्तःकरतलपरिगृहीतस्तं शिरस्यावर्तआवर्तनं-परिभ्रमणं यस्यसतथा शिरसावर्तइत्येके, शिरसा अप्राप्तइत्यन्ये, तमंजलिं मस्तके कृत्वा एवमवादीत्-'किं मन्ने' इत्यादि, को मन्ये कः कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थो निपातः, 'सोच'त्ति श्रुत्वा श्रवणतः निशम्य-अवधार्य हृष्टतुष्टो यावद्विसर्पघृदयः तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदमुपलभ्यते। मू. (१३) तते णं सेणिए राया धारिणीए देवीए अंतिए एयमढे सोचा निसम्म हट्ट जाव हिययेधाराहयनीवसुरभिकुसुमचुचुमालइयणुऊससियरोमकूवेतंसुमिणं उग्गिण्हइ उग्गिण्हइत्ता ईहं पविसति २ अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २ धारणिं देवींताहिंजाव हिययपल्हायणिजाहिं मिउमहुररिभियगंभीरसस्सिरयाहिं वग्गूहिं अनुवूहेमाणे २ एवं वयासी-उरालेणं तुमे देवाणुप्पिए! सुमिणे दिढे कल्लाणाणं तुमे देवाणुप्पिए सुमिणे दिढे सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए सुमिणे दिढे आरोग्गतुट्ठिदीहाउयकल्लाणमंगलकारए णं तुमे देवी सुमिणे दिढे अत्थलाभो ते देवाणुप्पिए ! पुत्तलाभो ते देवारजलाभो भोगसोक्खलाभो ते देवाणुप्पिए! एवंखलुतुमंदेवाणुप्पिएनवण्हंमासाणंबहुपडिपुन्नाणंअट्ठमाण यरादिदियाणंविइक्वंताणं अम्हंकुलकेउंकुलदीवंकुलपव्वयंकुलवडिंसयंकुलतिलकंकुलकित्तिकरंकुलवित्तिकरंकुलनंदिकरं कुलजसकरंकुलाधारं कुलपायवंकुलविवद्धणकं सुकुमालपाणिपायंजावदारयंपयाहिसि, सेवि यणं दारए उम्मुक्कबालभावे विनायपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे रज्जवती रायाभविस्सइ, तंउरालेणंतुमेदेवीए सुमिणे दिडेजाव आरोग्गतुहिदीहाउकल्लाणकारएणं तुमे देवी! सुमिणे दिवेत्तिकट्ठ भुजो २ अनुवूहेइ।। वृ.'धाराहयनीयसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवे'त्तितत्रनीयः-कदम्बाधाराहतनीयसुरभिकुसुममिव 'चंचुमालइय'त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति?''उसविय'त्ति उत्सृता रोमकूषा-रोमरन्ध्राणि यस्य स तथा, तं स्वप्नमवगृह्णाति अर्थावग्रहतः ईहामनुप्रविशति-सदर्थप्रर्यालोचनलक्षणांततः 'अप्पणो'त्तिआत्मसंबन्धिनास्वाभाविकेन सहजेन मतिपूर्वेण-आभिनिबोधिकप्रभवेनबुद्धिज्ञानेन-मतिविशेषभूतोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रह-स्वप्नफलनिश्चयं करोति, ततोऽवादीत् ‘उराले णमित्यादि, अर्थलाभ इत्यादिषु भविष्यतीति शेषो दृश्यः, एवं उपबृंहयन्–अनुमोदयन् ‘एवं खलु'त्ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति सम्बन्धः, 'बहुपडिपन्नाणं'त्ति अतिपूर्णेषुषष्ठयाः सप्तम्यर्थत्वात् अर्द्धमष्टमं येषु। तान्यष्टिमानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु कुलकेत्वादीन्येकादश पदानि, तत्र केतुचिह्नध्वज इत्यर्थः केतुरिव केतुरद्भुतत्वात् कुलस्य केतुः कुलकेतुः, पाठान्तरेण ‘कुलहेडं' कुलकारणंएवंदीप इव दीपःप्रकाशकत्वात्पर्वतोऽनभिभवनीयस्थिराश्रयसाधात् अवतंस:शेखरः उत्तमत्वात्तिलको-विशेषकः भूषकत्वात् कीर्तिकरः-ख्यातिकरः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy