SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/१३ क्वचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च - निर्वाहः, नन्दिकरो - वृद्धिकरः यशःसर्वदिग्गामि- प्रसिद्धिविशेषस्तत्करः पादपोवृक्ष आश्रयणीयच्छायत्वात् विवर्द्धनं विविधैः प्रकारैर्वृद्धिरेव तत्करं 'विन्नायपरिणयमेत्ते त्ति विज्ञकः परिणतमात्रश्च कलादिष्विति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले अतिविस्तीर्णे बलवाहने - सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतन्त्र इत्यर्थः मू. (१४) तते णं सा धारणी देवी सेणिएणं रन्ना एवं वृत्ता समाणी हट्ठतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलिं कड्ड एवं वदासी - एवमेयं देवाणुप्पिया ! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं दे० पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमट्टे जं णं तुज्झे वदहत्तिकट्टु तं सुमिणं सम्मं पडिच्छइ पडिच्छइत्ता सेणिएणं रन्ना अब्भणुण्णाया समाणि नानामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ अब्भुट्टेत्ता जेणेव सए सयणिजे तेणेव उवागच्छइ २ त्ता सयंसि सयणिज्वंसि निसीयइ निसीयइत्ता एवं वदासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकट्टु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ वृ. 'त' मिति यस्मादवं तस्मादुदारादिविशेषणः स्वप्नः 'तुमे' त्ति त्वया दृष्ट इति निगमनं ‘एतमेत' दिति राजवचने प्रत्याविष्करणम्, एतदेव स्फुटयति- 'तहमेयं 'ति तथैव तद्यथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्ता 'अवितहमेयं' ति अनेन व्यतिरेकभावतः 'असंदिद्धमेय' मित्यनेन संदेहाभावतः 'इच्छियं' ति इष्टं ईप्सितं वा 'पडिच्छियं' ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः, इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात्, अत्यन्तादरख्यापनाय चैवं निर्देशः, 'इतिकट्टु' त्ति इति भणित्वा 'उत्तमे 'त्ति स्वरूपतः 'पहाणे' त्ति फलतः, एतदेवाह - 'मंगल्ले'त्ति मंगले साधुः स्वप्न इति 'सुमिणजागरियं' ति स्वप्नसंरक्षणार्थं जागरिका तां 'प्रतिजाग्रती' प्रतिविदधती मू. (१५) तए णं सेणिए राया पच्चसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावइत्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलित्तं पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंतमघमघंतगंधुद्धयाभिराम सुगंधवरगंधिय गंधवट्टिभूतं करेह य कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, ततेणं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वृत्ता समाणा हट्ठतुट्टा जाव पञ्च्चप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणजासुयणकुसुमजलियजलणतवणिज्जकलसहिंगुलयनिगररूवाइरंगरेहन्तसस्सिरीए दिवागरे अहकमेण उदिए तस्स दिन कर करपरपरावयापारर्द्धमि अंधयारे बालातवकुंकुमेण खइयव्व जीवलोए लोयणविस आणु आसविगसंतविसददंसियंमि लोए कमलागरसंडबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिनयरे तेयसा जलते सयणिज्जाओ उट्ठेति २ —जेणेव अट्टणसाला तेणेव उवागच्छइ २ अट्टणसालं अनुपविसति २ अनेगवायम For Private & Personal Use Only www.jainelibrary.org २४ Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy