SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययन-१ २५ जोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संतेपरिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणि हिं मदणिज्जेहिं विहणिज्जेहिं सव्विंदियगायपल्हायणिज्जेहिं अब्मंगएहिं अब्भंगिए समाणे तेल्लचम्मंसिपडिपुन्नपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिंछेएहिं दखेहिं पढेहिं कुसलेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संबाहणाए संवाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ पडिनिखमइत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छइत्ता मजणघरं अनुपविसति अनुपविसित्ता समंत (मुत्त) जालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जेण्हाणमंडवंसि नानामणिरयणभत्तिचिततंसिण्हाणपीढंसि -सुहनिसन्ने सुहोदगेहिं पुप्फोदएहिं गंधोदएहिं सुद्धोदएहि य पुणो पुणो कल्लाणगपवरमजणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाईयलूहियंगेअहतसुमहग्धदूसरयणसुसंवुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नग विलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेवज्जे अंगुलेज्जगललियंगललियकयाभरणे नानामणिकडगतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलुजोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवचअछे पालंबपलंबमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलीए नानामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किंबहुना? कप्परुक्खए चेव सुअलंकियविभूसिए नरिदे सकोरिंटमल्लदामेण छत्तेणं धरिजमाणेणं उभओचउचामरवालवीइयंगेमंगलजयसद्दकयालोएअनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दनगरनिगमसेट्ठिसैणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवठ्ठाणसाला तेणेव उवागच्छि उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने । तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठभद्दासणाई सेयवत्थपञ्चुत्थुयाति सिद्धत्थमंगलोवयारकतसंतिकम्माइंरयावेइरयावित्तानानामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्घवरपट्टणुग्गय सण्हबहुभत्तिसयचित्तट्ठाणं ईहाभियउसभतुरयणरमगरविहगवालगकिंनरुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभिंतरियं जवणियं अंछावेइ अंछावइत्ता अच्छरगमउअमसूरगउच्छइयं धवलवत्थपञ्चत्थुयं विसिटुं अंगसुहफासयं सुमउयंधारिणीए देवीए भद्दासणं रयावेइ रयावइत्ता कोडुंबियपुरिसे सद्दावेइ २ एवंवदासी-खिप्पामेवभो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेह २ त्ता एयमाणत्तियं खिप्पामेव पञ्चप्पिणह । तते णं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठ जाव हियया करयलपरिग्गहियंदसनहं सिरसावत्तंमत्थए अंजलिंक?एवंदेवोतहत्तिआणाए विनएणंवयणंपडिसुणेति २ सेणियस्स रन्नो अंतियाओ पजिमखमति रायनिहस्से नगरस्स मझमज्जेणं जेणेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy