________________
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/१५ सुमिणपाढगगिहाणि तेणेव उवागच्छंति उवागच्छित्ता सुमिणपाढए सदावेति ।
ततेणं ते सुमिणपाढगा सेणियस्सरन्नो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ट २ जाव हियया ण्हाया कयबलिकम्मा जाव पायच्छित्ता अप्पमहग्याभरणालंकियसरीरा हरियालियसिद्धत्थयकयमुद्धाणा सतेहिं सतेहिं गिहेहितोपडिनिक्खमंतिर रायगिहस्समझमझेणंजेणेव सेणियस्स रन्नो भवनवडेंसगदुवारे तेणेव उवागच्छंति २ एगतओ मिलयंति २ सेणियस्स रन्नो भवणवडेंसगदुवारेणं अनुपविसंतिअनुपविसित्ताजेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धाति, सेणिएणं रन्ना अच्चिय वंदिय पूतिय माणिय सक्कारिया सम्मानिया समाणा पत्तेयं २ पुव्वन्नत्थेसु भद्दासनेसु निसीयंति, तते णं सेणिए राया जवणियंतरियं धारणीं देवीं ठवेइ ठवेत्ता पुप्फफलपडिपुन्नहत्थे . परेणं विनएणं ते सुमिणपाढए एवं वदासी
एवंखलु देवाणुप्पिया! धारिणीदेवी अज्जतंसितारिसयंसि सयणिज्जेसिजाव महासुमिणं पासित्ताणं पडिवुद्धा, तंएयस्सणं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति, ततेणं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमटुं सोचा निसम्म हट्ठजावहिययातंसुमिणं सम्मं ओगिण्हंति २ ईहं अनुपविसंति२ अन्नमन्नेणसद्धिं संचालेतिसंचालित्तातस्स सुमिणस्सलद्धट्टा गहियट्ठापुच्छियट्ठा विणिच्छियट्ठाअभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाइं उच्चारेमाणा २ एवं वदासी-एवं खलु अम्हं सामी ! सुमिणसत्थंसि बायालीसंसुमिणा तीसं महासुमिणा बावत्तरिंसव्वसुमिणा दिट्ठा, तत्थणंसामी! अरिहंतमायरो वाचक्कवट्टिमातरोवाअरहंतंसि वा चक्कवटिसिवागभंवक्कममाणंसि एएसिंतीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ताणं पडिबुझंति, तंजहामू. (१६) गयउसभसीहअभिसेयदामससिदिनयरं झयं कुंभं।
पउमसरसागरविमाणवणरयणुच्चय सिहिं च ॥ मू. (१७) वासुदेवमातरोवा वासुदेवंसिगब्भंवक्कममाणंसिएएसिंचोद्दसण्हंमहासुमिणाणं अन्नतरेचत्तारिमहासुमिणेपासित्ताणंपडिवुझंति, बलदेवमातरोवाबलदेवंसिगब्भंवक्कममाणंसि एएसिंचोद्दसण्हं महासुमिणाणंअन्नतरे चत्तारिमासुविणे पासित्ताणं पडिवुझंति, मंडलियमायरो वा मंडलियंसिगब्भंवक्कममाणंसिएएसिं चोद्दसण्हंमहासुमिणाणंअनतरंएगंमहासुमिणंपासित्ताणं पडिबुझंति,
इमे य णं सामी ! घारणीए देवीए एगे महासुमिणे दिट्टे, तं उराले णं सामी ! धारणीए देवीएसुमिणे दिढे, जावआरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकारएणंसामी! धारिणीए देवीएसुमिणे दिट्टे, अत्थलाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभो, रज्जलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणंजाव दारगं पयाहिसि,
सेवियणं दारए उम्मुक्कबालभावे विनायपरिणयमित्तेजोव्वणगमणुपत्ते सूरे वीरे विक्कते विच्छिन्नविउलबलवाहणे रज्जवती राया भविस्सइ अनगारे वा भावियप्पा, तं उराले णं सामी! धारिणीए देवीए सुमिणे दिवे, जाव आरोग्गतुद्विजावदितुत्तिकट्ठ भुजो २ अनुबूहेंति।
तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमढं सोचा निसम्म हट्ट जाव हियए
ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org