SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ २७ करयल जाव एवं वदासी एवमेयं देवाणुप्पिया ! जाव जने तुब्भे वदहत्तिकटु तं सुमिणं सम्म पडिच्छति २ ते सुमिणपाढएविपुलेणंअसनपानखाइमसाइमेणंवत्थगंधमल्लालंकारेणयसक्कारेति सम्माणेति २ विपुलं जीवियारिहं पीतिदाणंदलयति २ पडिविसजेइ। ततेणं से सेणिए राया सीहासणाओ अब्भुटेति २ जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छइत्ताधारिणीदेवी एवं वदासी-एवंखलु देवाणुप्पिए! सुमिणसत्थंसिबायालीसंसुमिणा जावएगंमहासुमिणंजाव भुजो २ अनुवूहति, तते णंधारिणीदेवी सेणियस्सरन्नो अंतिए एयमटुं सोच्चानिसम्म हट्ट जावहिययातंसुमिणंसम्मंपडिच्छतिर जेणेव सएवासघरे तेणेव उवागच्छति २ व्हाया कयबलिकम्मा जाव विपुलाहिं जाव विहरति । वृ. 'पचूसे'त्यादि प्रत्यूषकाललक्षणो यः समयः-अवसरः स तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः सद्दावेइ'त्ति शब्दं करोति शब्दयति 'उपस्थानशालां' आस्थानमण्डपं 'गन्धोदकेने'त्यादि गन्धोदकेने सिक्ता शुचिका-पवित्रा संमार्जिता कचवरापनयनेन उपलिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्यं, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्तः-क्षिप्त पुष्पपुञ्जलक्षणो यः उपचारः-पूजा तेन कलिता या सा तथा तां ‘काले'त्यादि पूर्वत्, -आणत्तियं पञ्चप्पिणह'त्ति आज्ञाप्तिम्-आदेश प्रत्यर्पयत-कुतां सती निवेदयत, 'कल्ल'मित्यादि 'कल्ल'मिति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायं रजन्यां 'फुल्लोल्पलकमलकोमलोन्मीलितं फुल्लं-विकसितंतच तदुत्पलंच-पद्मफुल्लोत्पलंतच कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकांठोरमुन्मीलितं-दलानांनयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन्, अथ रजनीविभातानन्तरंपाण्डुरे-शुक्ले प्रभाते-उषसि रत्तासोगे'त्यादि रक्ताशोकस्य प्रकाशः-प्रभा स च किंशुकंच-पलाशपुष्पं शुकमुखं च गुजा-फलविशेषोरकत कृष्णस्तदर्धं बंधुजीवीकं च बन्धुकंपारापतं० पक्षिविशेषः तच्चलननयनेच परभृतः-कोकिलः तस्य सुरक्तं लोचनंच 'जासुमिण इतिजपावनस्पतिविशेषः तस्याः कुसुमंचज्वलितज्वलनश्चतपनीयकलशश्च हिङ्गुलको-वर्णकविशेष-स्तन्निकरश्च-राशिरिति द्वन्द्वः, तत एतेषां यद्रूपं ततोऽतिरेकेणआधिक्येन 'रेहंत'त्ति शोभमानास्वा स्वकीया श्रीः-वर्णलक्ष्मीर्यस्य स तथा तस्मिन्, 'दिवाकरे, आदित्ये अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुर-प्रभातकरणलक्षणेन ‘उदिते' उद्गते 'तस्स दिनकरकरपरंपरावयारपारद्धंमि अंधकारे'त्ति तस्य-दिवाकरस्य दिने-दिवसे अधिकरणभूते दिनाया वायः करपरम्परायाः-किरणप्रवाहास्या-वतार:-अवतरणंतेन प्रारब्धम् आरब्धमभिभवितुमिति गम्यते अपराद्धं वा-विनाशितं दिनकरपरम्परावतारप्रारब्धं तस्मिन् सति, __ -इह च तस्येति सापेक्षत्वेऽपिसमासः, तथा दर्शनादन्धकारे-तमसि तथा बालातप एव कुडमं तेन खचिते इव जीवलोके सति, तथा लोचनविषयस्य-दृष्टिगोचरस्य योऽणुयासोत्ति-अनुकाशो विकाशः प्रसरत्यर्थस्तेन विकसंश्चासौ वर्द्धमानो विशदश्च स्पष्टः स चासौ दर्शितश्चेति लोचनविषयानुकाशविशददर्शितस्तस्मिन्, कस्मिन्नित्याह-लोके अयमभिप्रायः-- अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशःक्रमेणैव भवतिसच विकसन्तं लोकं दर्शयत्येव, अंधकारसद्भावेदष्टेरप्रसरणेलोकस्यसंकीर्णस्येवप्रतिभासनादिति, तथा कमलाकरा-इदादयस्तेषु www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy