SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४९२ तं करोतीत्यवं शीलं यत्तत्तथा, मकारस्त्विह पाठे आगमिकः, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाधहेतुत्वादव्याबाधं अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्य च सुखेहेतुत्वाच्छिवहेतुत्वाच्च सुखशिवं अचलनहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः – मुनिप्रधानैः संरक्षितं पालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठानं, सुचरितत्त्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शयन्नाह - सुसाधितं - सुष्ठु प्रतिपादितं, 'नवरि'त्ति केवलं मुनिवरैः - महर्षिभिः महापुरुषाश्च ते जात्याद्युत्तमाः धीराणां मध्ये सूराश्च - अत्यन्त साहसधनाः ते च ते धार्मिका धृतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्यावधारणार्थत्वात्, सदा विशुद्धं - निर्दोषं अथवा सदापि सर्वदैव कुमाराद्यवस्थासु सर्वास्वपीत्यर्थः शुद्धं निर्दोषं, अनेन चैतदापास्तं यदुत 119 11 119 11 प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९ "अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्मं चरिष्यसि ॥” - इति, अत एवोच्यते 119 || Jain Education International "अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥” भव्यं-योग्यं कल्याणमित्यर्थः, तथा भव्यजनानुचरितं निःशङ्कितं - अशङ्कनीयं ब्रह्मचारी हि जनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं ब्रह्मचारी हि अशङ्कनीयत्वान्निर्भयो भवति, निस्तुषमिवल निस्तुषं विशुद्धतन्दुलकल्पं निरायासं-न खेदकारणं निरुपलेपं - स्नेहवर्जितं तथा निवृत्तेः - चित्तस्वास्थ्यस्य गृहमिव गृहं यत्तत्तथा, आह च 119 11 "कवयामः कवनु तिष्ठामः, किं कुर्मः किन्न कुर्महे । रागिणश्चिन्त्यन्त्येवं, नीरागाः सुखमासते ।।" नीरागश्च ब्रह्मचारिण एव, तथा नियमेन अवश्यंभावि निष्प्रकम्पं - अविचलं निरतिचारं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च“नवि किंचि अणुन्नायं पडिसिद्धं वावि जिनवरिंदेहिं । मोतुं मेहुणभावं न तं विणा रागदोसेहिं ।।" 119 11 ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्प्रकम्पमिति भवति, तपः संयमयोर्मूलदलिकं - मूलदलं आदिभूतद्रव्यं तस्य 'नेमं; 'ति निभं - सध्शं यत्तत्तथा, पञ्चानां महाव्रतानां मध्ये सुष्ठु – अत्यन्तं रक्षणं - पालनं यस्य तत्तथा समितिभिः - ईर्यासमित्यादिभिर्गुप्तिभिः मनोगुप्तयादिभिर्वसत्यादिभिर्वा नवभिर्ब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वा यत्तत्तथा, ध्यानवरमेव- प्रधानध्यानमेव कपाटं सुकृतं सुविरचितं रश्रणार्थं यस्य अध्यात्मैव च सद्भावनारूढं चित्तमेव 'दिण्णो' त्ति दत्तो ध्यानकपाटध्ढीकरणार्थं परिघः - अर्गला रक्षणार्थं मेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशकं - दर्शकं यत्तत्तथा तच्च, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह"देवदानवगंधव्वा जक्खरक्खस्सकिंनरा । For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy