SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ मू. (१९) तंच पुणनिसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंदियमहाकंदियकूहंडपयंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा ८ तिरियजोइसविमाणवासिमणुयगणा जलयरथलयरखहयरायमोहपडिबद्धचित्ताअवितण्हकामभोगतिसिया तण्हाए बलवईए महईए समभिभूया गढियाय अतिमुच्छियाय अबंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दसणचरित्तमोहस्स पंजरं पिव करेंति अन्नोऽन्न सेवमाणा, भुजोअसुरसुरतिरियमणुअभोगरतिविहारसंपउत्ताय चक्कवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टण- सहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभामरुयवसभकप्पाअमहियंरायतेयलच्छीए दिप्पमाणासोमा रायवंसतिलगा रविससिसंखवरचक्कसोत्थियपडागजवमच्छकुम्मरहवरभगभ वणविमाणतुरयतोरणगोपुरमणिरयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरूविथूभवरमउडसरियकुंडलकुंजर-वरवसभदीवमंदिरगरुलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नर-मयूरवररायहंससारसचकोरचक्कवागमिहुणचामरखेडपव्वीसगविपंचिवरतालियंट-सिरियाभिसेयमेइणिखांकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसंवररायसहस्साणुजायमग्गा -चउसट्ठिसहस्सपवरजुनवतीण नयणकता रत्ताभा पउमपम्हकोरंटगदामचंपकसुतयवरकणकनिहसवन्ना सुजायसव्वंगसुंदरंगा महग्घवरपट्टणुग्गयविचित्तरागएणिपेणिनिम्मियदुगुल्लवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगावरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलंबमाणसुकयपडउत्तरिजमुद्दियापिंगलंगुलिया उज्जलनेवत्थरइयचेल्लगविरायमाणा तेएण दिवाकरोव्व दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उप्पेन्नसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा ____चाउपरंता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोक्कनिग्गयपभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवनकाननं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुव्वकडतवप्पभावानिविट्ठसंचियसुहाअणेगवाससयमायुवंतो भजाहि यजणवय प्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधेयअणुभवेत्तातेवि उवणमंतिमरणधम्मं अवित्तता कामाणं। वृ. तच्च पुनः-अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसः-सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'श्रुयग'त्ति नागकुमाराः गरुडाः-गरुडध्वजाः सुपर्णकुमाराः 'विज्जु'त्तिविद्युत्कुमाराः 'जलण'त्तिअह्रिकुमाराः 'दीव'त्ति द्वीपकुमाराः ‘उदहित्ति उदधिकुमाराः १दिसि त्ति दिक्कुमाराः' 'पवण'त्ति वायुकुमाराः 'थणियत्ति स्तनितकुमाराः एते दश भवनपतिभेदाः एतेषां द्वन्द्वः, अणपनिकाः पणपन्निकाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy