SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ५०० प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ वात्स्यायनप्रसिद्धास्ते वा न कथयितव्याः, तथान-नैवदेशजातिकुलरूपनामनेपथ्यपरिजनकथावा स्त्रीणांकथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देशकथा, यथा-“लाट्यः कोमलवचना रतिनिपुणा वा भवन्ती" त्याह, जातिकथा यथा॥१॥ "धिक् ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥" -तथा कुलकथा यथा"अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यौ विशंत्यग्नौ, याः प्रेमरहिता अपि ॥" ___-रूपकथा यथा॥१॥ “चन्द्रवक्त्रा सरोजाक्षी, सङ्गीः पीनघनस्तनी। किं लाटी न मता साऽस्य, देवानामपि दुर्लभा॥" -नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा॥१॥ "धिग् १ नारीरौदीच्या बहुवसनाच्छादिङ्गलतिकत्वात्। यद्योवनं न यूनां चक्षुर्मोदाय भवति सदा॥" -परिजनकथा यथा॥१॥ "चेटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः। भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ।।" किंबहुना?,अन्याअपिचएवमादिकाः-उक्तप्रकाराः कथाः स्त्रीसम्बन्धिकथाः श्रृङ्गारकरुणाः-श्रृङ्गारमृदवः श्रृङ्गाररसेन करुणापादिका इत्यर्थः तपः संयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मत्रयं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीयभावनानिगमनायाह-एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव २, _ 'तइयं'ति तृतीयं भावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तच्चैवम्-नारीणां-स्त्रीणां हसितं भणितं-हास्यं सविकारंभणितंच तथाचेष्टितं-हस्तन्यासादि विप्रेक्षितं-निरीक्षितं गतिः-गमनं विलासः-पूर्वोक्तलक्षणः क्रीडितं-द्यूतादिक्रीडा एषांसमाहारद्वन्द्वः विब्बोकितं-पूर्वोक्तलक्षणो विब्बोकः नाट्य-नृत्तं गीतं-गानं वादितं-वीणावादनं शरीरसंस्थानं-इस्वदीर्घादिकं वर्णोगौरवत्वादिलक्षणः करचणनयनानां लावण्यं-स्पृहणीयता रूपं च-आकृतिः यौवनं-तारुण्यं पयोधरौ-स्तनौ अधरः-अधस्तनौष्ठः वस्त्राणि-वसनानि अलङ्कारा-हारादयः भूषणं चमण्डनादिना विभूषाकरणमिति द्वन्द्वस्तस्तानि च न प्रार्थयितव्यानीति सम्बन्धः, तथा गुह्यावकाशिकानि गुह्यभूता-लज्जनीयत्वात्स्थगनीयाः अवकाशा-देशा अवयवा इत्यर्थः, अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्यं न चक्षुषानमनसान वचसा प्रार्थयितव्यानि पापकानि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy