________________
५०१
द्वार-२, अध्ययनं-४, पापहेतुत्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तसत्मेत्यादि निगमनवाक्यं व्यक्तमेवेत्ति ३।
'चउत्थं तिचतुर्थंभावनावस्तुयत्कामोदयकारिवस्तुदर्शनभणनस्मरणवर्जनं, तचैवं-पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं-गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा पूर्वेपूर्वकालभाविनः सग्रन्थाः-श्वशुरकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्चशालकादिसम्बद्धास्तद्मास्तित्पुत्रादयः संश्रुताश्चदर्शनभाषणादिभिः परिचिता येते तथा तत एतेषां द्वन्द्वस्तत एते न श्रमणेन लभ्याः द्रुष्टुं न कथयितुंनापि च स्मर्तुमिति सम्बन्धः,
-तथा जेते'त्ति येएते वक्ष्यमाणाः, केष्वित्याह-'आवाहविवाहचोलएसुय'त्तिआवाहोवध्वा वरगृहानयनं विवाह:-पाणिग्रहणं चोलके त्तिविहिणाचूलाकम्मंबालाणंचोलयं नाम'त्ति वचनाच्चोलकं-बालचूडाकर्मशिखाधारणमित्यर्थः, ततस्तेषु, चशब्दः पूर्ववाक्यापेक्षयासमुच्चयार्थः, तिथिषुमदनत्रयोदशीप्रभृतिषु यज्ञेषु-नागादिपूजासु उत्सवेषुच-इन्द्रोत्सवादिषुये स्त्रीभिः सार्द्ध शयनसम्प्रयोगास्ते न लभ्या द्रष्टुमिति योगः, किंभूताभिः ? -श्रृङ्गारागारचारुवेषाभिःश्रृङ्गाररसागारभूताभिः शोभनने पथ्याभिश्चेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः ?हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावादिलक्षणं॥१॥
“हावो मुखविकारः स्यात्, भावः स्याच्चित्तसंभवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूयुगान्तयोः॥"
-अथवा विलासलक्षणमिदम्॥१॥ "स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव ।
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥"
-प्रललितं-ललतमेव, तल्लक्षणं चेदं॥१॥ "हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्टप्रयोजितः ।
सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम् ॥"
-विक्षेपलक्षणं त्विदम्"अप्रयत्नेन रचितो, धम्मिल्लः श्लथबन्धनः।
एकांशदेशधरणैस्ताम्बूललवलाञ्छनः॥ ॥२॥ ललाटे कान्तलिखितां, विषमां पत्रलेखिकाम् ।
असमञ्जसविन्यस्तमञ्जनं नयनाब्जयोः॥२॥ ॥३॥ तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनवाससः।
वसुधालम्बितप्रान्तः, स्कन्धात् स्तं तथांशुकम् ॥ ॥४॥ जघने हारविन्यासो, रसनायास्तथोरसि ।
इत्यवज्ञाकृतं यत् स्यादज्ञानादिव मण्डनम्॥
वितनोति परां शोभां, स विक्षेप इति स्मृतः॥" एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिछ,अनुकूलं-अप्रतिकूलं प्रेम-प्रीतिर्यासांता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org