SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ५०२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ अनुकूलप्रेममिकास्ताभिः ‘सद्धिं ति सार्द्ध-सह अनुभूता-वेदिता शयनानि च-स्वापाः सम्प्रयोगाश्च-सम्पर्काः शयनसम्प्रयोगाः, कथम्भूताः?-ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानिच सुरभिचन्दनंच सुगन्धयो-वरचूर्णरूपा वासश्चधूपश्च शुभस्परअशानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपेता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रुष्टुमिति योगः, तत्र नटाःनाटकानां नाटयितारः नर्तका-ये नृत्यन्ति जल्ला-वरत्राखेलकः मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग'त्ति विडम्बकाः-विदूषकाः प्रतीताः प्लवका-ये उस्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका-येशुभाशुभमाख्यान्तिलंखा-महावंशानखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचराःप्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि-प्रक्रियास्तानि च तथा, बहूनिअनेकविधानि महुरस्सरगीयसुस्सराइंतिमधुरस्वाराणां-कलध्वनीनांगाथकानांयानि गीतानिगेयानि सुखराणि-शोभनषड्जादिस्वरविशेषाणि तानि तथा, किंबहुना ?-अन्यानि चउक्तव्यतिरिक्तानिएवमादिकानि-एवंप्रकाराणितपःसंयमब्रह्मचर्यघातोपघातिकानिअनुचरता ब्रह्मचर्यं ननवतानि यानि कामोत्कोचकारीणि श्रमणेन-संयतेन ब्रह्मचारिणेति भावः ‘लब्म'त्ति लभ्यानि उचितानि द्रष्टुं-प्रेक्षितुं न कथयितुं नापि च स्मर्तु जे इति निपातः, निगमयन्नाह-एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविर- तग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति४। पंचमगं'ति पञ्चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह-आहारः-अशनादिःस एव प्रणीतो-गलत्स्नेहबिन्दुः स च स्निग्धभोजनंचेतिद्वन्द्वः तस्य विवर्जको यः स तथा, संयतःसंयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता-अपगता क्षीरदधिसर्पिर्नवनीततैलगुडखण्डमत्स्यण्डिका यतः सतथा, मत्स्यण्डिका चेह खण्डशर्करा, मधुमद्यमांसखाधकलक्षणाभिर्विकृतिभि; परित्यक्तोयः स तथा, ततः पदद्वयस्य कर्मधारयः, स एवंविधः कृतो-भुक्त आहारो येन स तथा, किमित्याह-न-नैव दर्पणं-दर्पकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न निइगंति न नैत्यिकं प्रतिदिनमितियावत् न शाकसूपाधिकं-शालनकदालप्रचुरमित्यर्थः 'न खद्धं'नप्रभूतं, यत आह॥१॥ “जहा दवग्गी पउरिंधणे वणे, समारुओ नो वसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ॥"त्ति किंबहुना?,तथा तेनप्रकारेण हितमिताहारित्वादिना भोक्तव्यं यथा 'से' तस्यब्रह्मचारिणो यात्रा-संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च॥१॥ “जह अब्भंगण १ लेवो २ सगडक्खवणाण जत्तिओ होइ। इय संजमभरवहणट्ठायाए साहूण आहारो॥" नच-नैवभवति विभ्रमो-धातूपचयेन मोहोदयान्मनसोधर्मं प्रत्यस्थिरत्वंभ्रंशनंवा-चलनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy