________________
५०३
सवरद्वार
द्वारं-२, अध्ययनं-४, धर्मात् ब्रह्मचर्यलक्षणात्, निगमनमाह-एवंप्रणीताहारविरतिसमितियोगेनभावितोभवत्यन्तरात्मा आरतमनोविरतग्रामधा जितेन्द्रियो ब्रह्मचर्यगुप्त इति।। 'एवमिद'मित्यादि अध्ययनार्थनिगमनवाक्यं पूर्ववद् व्यख्येयम् ।।
संवरद्वारे अध्ययनं-४ - समाप्तम् मुनि दीपरत्सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे पञ्चम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
- अध्ययनं-५ - परिग्रहविरति :वृ. व्याख्यातं चतुर्थं संवराध्ययनं, अधुना सूत्रनिर्देशक्रमसम्बद्धमथवा अनन्तरं मैथुनविरमणमुक्तं तच्च सर्वथा परिग्रहविरमण एव भवतीति तदभिधानीयमित्येवसंम्बद्धं च पञ्चममारभ्यते, तत्रादिसूत्रमिदम्
मू. (४) जंबू ! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा,
एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नितिनिय विराहणाओ चत्तारि कसाया झाणसन्नाविकहा तहा य हुँति चउरो पंच य किरियाओ समितिइंदियमहब्बयाई च छज्जीवनिकाया छच्च लेसाओ सत्त भया
अट्ट यमया नव चेव य बंभचेरवयुगती दसप्पकारे यसमणधम्मे एक्कारस य उवासकाणं बारस यभिक्खुपडिमा किरियठाणा यभूयगामा परमाधम्मिया गाहासोलसया असंजमअबंभणायअसमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमोहिणिज्जे सिदातिगुणा य जोगसंगहे
तित्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एक्कुत्तरियाए वड्डिए तीसातो जाव उ भवेतिकाहिका विरतीपणिहीसुअविरतीसुय एवमादिसुबहूसुठाणेसुजिणपसत्थेसुअवितहेसु सासयभावेसुअवट्ठिएसुसंकंकंखं निराकरेत्ता सद्दहते सासणंभगवतो अनियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते।
वृ.जम्बूरित्यामन्त्रणे अपरिग्रहो-धर्मोपकरणवर्जपरिग्राह्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चन्द्रियकषायवसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपञ्चयन्नाह आरम्भः-पृथिव्याधुपमईः, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, तत्रबाह्योधर्मसाधनव|धर्मोपकरणमूर्छाच, आन्तरस्तुमिथ्यात्वाविरतिकषायप्रमाद्दुष्टयोगरूपः, आह च॥१॥ "पुढवाइसु आरम्भो परिग्गहो धम्मसाहणं मोत्तुं ।
मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाइओ॥" त्ति ___ अनयोश्च समाहारद्वन्द्वः अतस्तस्मात् विरतो- निवृत्तो यः स श्रमण इति वर्त्तते, तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वादेकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्वं प्रपञ्चयन्नाह-एकः-अविवक्षितभेदत्वादविरतलक्षणैकस्वभावत्वाद्वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org