SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ अन्तकृद्दशाङ्ग सूत्रम् ८/३/५२ सप्तसङ्कलनाः२८। तथापारणकानि ३३। तदेवंसर्वसङ्ख्या १८७।एतेचैवंषण्मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः। वर्गः-८ अध्ययनं -३ समाप्तम् -:वर्ग:-८ अध्ययनं-४:मू. (५३) एवं कण्हावि नवरं महालयं सीहनिक्कीलियं तवोकम्मं जहेव खुड्डागं नवरं चोत्तीसइमं जाव नेयव्वं तहेव ऊसारेयव्वं, एकाए वरिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा। .एवंमहासिंहनिष्क्रीडितमपि, नवरमेकादयःषोडशान्ताःषोडशादयश्चैकान्ताःस्थाप्यन्ते, ततश्चद्वयादीनांषोडशान्तानामग्नेप्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषुत्वेकान्तेषुपञ्चदशादीनां द्वयन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताः स्थाप्यन्ते, दिनमानं त्वेवम्-इह षोडशसङ्कलनाद्वयं १३६ पञ्चदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वाग्रं ५५८ । वर्गः-८ अध्ययनं-४ समाप्तम् -वर्ग:-८, अध्ययनं-५:मू. (५४) एवं सुकण्हावि नवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे सत्तए एक्कक्कं भोयणस्स दतिं पडिगाहेति एक्कक्कं पाणयस्स, दोच्चे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तच्चे सत्तते तिनि भोयणस्स तिन्नि पाणयस्स च० पं० छ० सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पाणयस्स, एवं खलु एयं सत्तसत्तमियं भिक्खुपडिमं एगूणपन्नातेरातिदिएहिंएगेणयछनउएणंभिक्खासतेणंअहासुत्ताजावआराहेत्ताजेणेवअज्जचंदना अज्जा तेणेव उवागया अजचंदनं अज्जं वं० न०२ एवं व० इच्छामिणंअजातो! तुबेहि अब्मणुण्णाता समाणीअट्टमियंभिक्खुपडिमंउवसंपजित्ताणं विहरेत्तते, अहासुहं, तते णं सा सुकण्हा अजा अजचंदनाए अब्भणुण्णाया समाणी अहमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे अट्ठए एक्केकं भोयणस्स दत्तिं पडि० एक्कक्कं पाणगस्स जाव अट्ठमे अट्ठए अट्ठ भोयणस्स पडिगाहेतिअट्ठ पाणगस्स, एवं खलु एयं अट्ठमियंभिक्खुपडिमंचउसट्ठीए रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहाजाव नवनवमियंभिक्खुपडिमंउवसंपज्जित्ताणं विहरति, पढमे नवए एक्ककं भोयणस्स दत्तिं पडि० एक्कक्कं पाणयस्स जाव नवमे नवए नव नव द० भो० पडि० नव २ पाणयस्स, एवं खलु नवनवमियं भिक्षुपडिमं एकासीतीराइंदिएहिं चउहिं पंचोत्तरेहिं भिक्खासतेहिं अहासुत्ता०, दसदसमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे दसते एकेकं भोय० पडि० एककं पाण० जाव दसमे दसए दस २ भो० दत्ती पडिग्गाहे० दस २ पाणस्स०, एवंखलु एवंदसदसमियंभिक्खुपडिमएक्केणंराइंदियसतेणंअद्धछटेहिं भिक्खासतेहिं अहासुत्तं जाव आराहेति २ बहूहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहिं अप्पाणं भावेमाणी विहरति, तएणं सा सुकण्हा अज्जा तेणं ओरालेणं जाव सिद्धा निक्खेवो अज्झयणा वर्गः८-अध्ययनं-५ समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy