SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१, २६५ हुएणं'तिआर्टेणंयष्टीमधुना-मधुरसवनस्पतिविशेषेण, खीरामलएणं' तिअबद्धास्थिकंक्षीरमिव मधुरं वा यदामलकंतरमादन्यत्र, 'सयपागसहस्सपागेहिं' ति द्रव्यशतस्य सत्कंक्वाथशतेन सह यत्पच्यते कार्षापणशतेन वा तच्छतपाकम्, एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां अट्टओ' त्ति चूर्णं गोधूमचूर्णं वा गन्धयुक्तंतस्मादन्यत्र, 'उट्टिएहिं उदगस्सघडएहिं तिउष्ट्रिका-बृहन्मृन्मयभाण्डंतत्पूरणप्रयोजनाये घटास्त उष्ट्रिकाः, उचितप्रमाणानातिलघवो महान्तो वेत्यर्थः, इह च सर्वत्रान्यत्रेतिशब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थे तृतीया द्रष्टव्येति, 'खोमजुयलेणंति कासिकवयुगलादन्यत्र, 'अगरु'त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्धपउमेणं ति कुसुमान्तरवियुतं पुण्डरीकंवा शुद्धपद्मततोऽन्यत्र, 'मालइकुसुमदाम' त्तिजातिपुष्पमाला मडकण्णेज्जएहि'तिमृष्टाभ्याम्-अचित्रवद्भ्यांकर्णाभरणविशेषाभ्यां नाममुद्द' त्ति नामाङ्किता मुद्रा-अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधृव'त्ति सेल्हक-लक्षणोधूपः, 'पेजविहिं ति पेयाहारप्रकारं 'कट्ठपेज' त्तिमुद्गादियूषोघृततलिततण्डुलपेयावा, 'भक्ख'त्तिखरविशदमभ्यवहार्य भक्षमित्यन्यत्र रूढम्, इह तुपक्वान्नमानंतद्विवक्षितं, 'घय-पुण्ण तिघृतपूराःप्रसिद्धाः, 'खण्डखज्ज' त्ति खण्डलिप्तानि खाद्यानि अशोकवर्तयः खण्डखाद्यानि, 'ओदण' त्ति ओदनः-कूरं, कलत्त सालि'त्तिपूर्वदेशप्रसिद्धः, सूवत्तिभूपः कूरस्य द्वितीयाशनंप्रसिद्ध एव कलायसूवेत्तिकलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धः, 'सारइएणं गोधयमण्डेणं' ति शागदिकेन शरत्कालोत्पन्नेन गोघृतमण्डेन-गोघृतसारेण, 'साग'त्ति शाको वस्तुलादिः, 'चुचुसाए'त्ति चूचुशाकः,सौवस्तिकशाको मण्डूकिकाशाकश्चे लोकप्रसिद्धा एव, ‘माहुरय' त्ति अनम्लरसानि शालनकानि, 'पालङ्गत्ति वल्लीफलविशेषः, 'जेमण'त्ति जेमनानि वटकपरणादीनि, 'सेहंबदालियंबेहिं ति सेधे-सिद्धौ सति यानि अम्लेन-तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्गादिमय्या निप्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते, 'अन्तलिक्खोदयंति यज्जलमाकाशान्पतदेवगृह्यतेतदन्तरिक्षोदकम्, 'पञ्चसोगन्धिएणं'ति पञ्चभिः-एलालवङ्गकर्पूरकक्कोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतंपञ्चसौगन्धिकम्। ___ 'अणट्ठादण्ड'न्तिअनर्थेन-धर्मार्थकामव्यतिरेकेणदण्डोऽनर्थदण्डः, अवज्झाणायरियं ति अपध्यानम्-आतरौद्ररूपं तेनाचरितः-आसोवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरंप्रमादो-विकथारूपोऽस्थगिततैलाजनधरणादिरूपोवा, हिंसंहिंसाकारिशस्त्रादि तत्पदानं-परेषां समर्पणं, 'पापकर्मोपदेशः' 'क्षेत्राणि कृषत' इत्यादिरूपः, मू. (९) इह खलु आनंदाइ समणे भगवं महावीरे आनंदसमणोवासगंएवं वयासी-“एवं खलुआनंदा! समणोवासएणंअभिगयजीवाजीवेणंजावअणइक्कमणिज्जेणंसम्मत्तस्सपञ्चअइयारा पेयालाजाणियव्वानसमायरियव्वा, तंजहा-सद्धा कलाविइगिच्छा परपासंडपसंसापरपासंडसंथवे तयानंतरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पच अइयारा पेयालाजाणियव्वा न समायरियव्वा, तंजहा-बंधे वहे छविच्छेए अइभारे भत्तपाणवोच्छेए । तयानंतरं च णं थूलगस्स मुसावायवेरमणस्स पच अइयाराजाणियव्वा न समायरिव्वा, तंजहा-सहसाअब्भक्खाणे रहसाअब्भक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयानंतरं च णं थूलगस्स अदिन्नादानवेरमणस्स पच अइयारा जाणियव्वा न समाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy