SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ उपासकदशाङ्गसूत्रम् १/९ रियव्वा, तंजहा-तेणाहडे तक्करप्पओगे विरुद्धञ्जाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ तयानंतरं च णं सदारसन्तोसिए पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहाइत्तरियपरिग्गहियागमणे अपरिग्गहियगमणे अनंगकीडापरविवाहकरणेकामभोगतिव्वाभिलासे४/ तयानंतरंचइच्छापरिमाणस्ससमणोवासएणंपचंअइयाराजाणियव्वानसमायरियव्वा, तंजहा-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयमाणाइक्कमे धणधन्नपमाणाइक्कमे कुवियपमाणाइक्कमे ५, । तयानंतरं च णं दिसिवयस्स पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहाउड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदसिपमाणाइक्कमे खेत्तवुड्डी सइअन्तरद्धा६ तयानंतरं चणं उवभोगपरिभोगे दुविहे पन्नत्ते, तंजहा-भोयणओ य कम्मओ य, तत्थ णं भोयणओ समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धहारे अप्पउलिओसहिभक्खणयादुप्पउलिओसहमक्खणयातुच्छोसहिभक्खणया, कम्मओणंसमणोवासएणंपनरस कम्मादानाइंजाणियव्वाइंन समायरियव्वाइं, तंजहा-इङ्गालकम्मे वणकम्मेसाडीकम्मे भाडीकमम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्ज विसवाणिज्जे केसवाणिजे जन्तपीलणकम्मे मनिल्लञ्छणकम्मे दवग्गिदावणया सरदहतलावसोसणया असईजणपोसणया ७। तयानंतरं च णं अणट्ठादण्डवेरमणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-कन्दप्पे कुक्कुइए मोरिए सक्षुत्ताहिगरणे उवभगपरिभोगइरित्ते ८। तयानंतरंचणं सामाइयस्स समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणेसामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९। तयानंतरंचणंदेसावगासियस्ससमणोवासएणंपचंअइयाराजाणियव्वानसमायरियव्वा, तंजहा-आणवणप्पओगे पेसवणप्पओगेसद्दाणुवाएरूवाणुवाएअबहिया पोग्गलपक्खेवे १०। तयानंतरचणंपोसहोववासस्ससमणोवासएणंपचं अइयाराजाणियव्वा, न समायरियव्वा तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्झियदुप्पमज्झियसिज्जासंथारे अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीअप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी पोसहोववासस्ससम्म अननुपालणया ११ तयानंतरचणंअहासंविभागस्स समणोवासएणंपचंअइयाराजाणियव्वा न समायरियव्वा तंजहा-सचित्तनिक्खेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया १२ । तयानंतरंचणं अपच्छिममारणन्तियसंलेहणाझूसणाराहणाएपचंअइयाराजाणियव्वा, न समायरियव्वा तंजहा-इहलोगासंसप्पओगे परलोगसंसप्पओगे जीवियासंसप्पओगे मणासंसप्पओगे कामोगासंसप्पओगे १३। वृ. 'आनंदाइ'त्ति हे आनन्द इत्येवंप्रकारेणामन्त्रणवचनेन श्रमणो भगवान् महावीर आनन्दमेवमावादीदिति, एतदेवाह-‘एवं खलु आनंदे'त्यादि, 'अइयारा पेयाल त्ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाःपरिणाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy