SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३५२ अनुत्तरोपपातिकदशाङ्गसूत्रम् १/१/१ आपुच्छणा थेरेहिं सद्धिं विपुलं तहेव दुरूहति, नवरं सोलस वासइं सामनपरियागं पाउणित्ता कालमासे कालं किच्चाउर्द्धचंदिम० सोहम्मीसाण जाव आरणचुए कप्पे नवयगेवेजे विमाणपत्थडे उड़े दूरं वीतिवतित्ता विजयविमाणे देवत्ताए उववन्ने, तते णं ते थेरा भग० जालिं अनगारं कालगयं जाणेत्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराइंगण्हंति तहेव ओयरंति जाव इमे से आयारभंडए, भंते ! त्ति भगवं गोयमे जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी जालिनामं अनगारे पगति भद्दए से णं जाली अनगारे कालगते कहिं गते ? कहिं उववन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी तहेव जधा खंदयस्स जाव काल० उड्डं चंदिम जाव विजए विमाणे देवत्ताए उववन्ने । जालिस्स णं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता?, गोयमा ! बत्तीसं सागरोवमाइं ठिती पन्नता । से णं भंते ! ताओ देवलोयाओ आउक्खएणं ३ कहिं गच्छिहिति २?, गोयमा ! महाविदेहे वासे सिज्झिहिति, ता एवं जंबू ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमवग्गस्स पढमज्झयणस्स अयमढे पन्नत्ते । वर्गः १-अध्ययनं-१ समाप्तः -: वर्ग:-१ अध्ययनानि २...१०:मू. (२) एवं सेसाणविअट्ठण्हंभाणियब्वं, नवरंसत्तधारिणिसुआवेहल्लवेहासाचेल्लणाए, आइल्लाणं पंचण्हं सोलस वासातिं सामनपरियातो तिण्हं बारस वासातिं दोण्हं पंच वासाति, आइल्लाणं पंचण्हं आणुपुव्वीए उववायो विजये वेजयंते जयंते अपराजिते सव्वट्ठसिद्धे, दीहदंते सव्वट्ठसिद्धे, उक्कमेणं सेसा, अभओ विजए, सेसंजहा पढमे, अभयस्सणाणत्तं, रायगिहे नगरे सेणिए राया नंदा देवी माया सेसं तहेव, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते। वर्ग:-१ समाप्तः (वर्ग:-२) अध्ययनानि-१...१३ मू. (३) जति णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते दोच्चस्स णं भंते ! वग्गस्स अनुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अष्टे पत्रत्ते?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स अनुत्तरोववाइयदसाणं तेरस अज्झयणा पन्नत्ता, तं०मू. (1) - दीहसेने १ महासने २ लट्ठदंते य ३ गूढदंते य४। सुद्धदंते ५ हल्ले ६ दुमे७ दुमसेने ८ महादुमसेने य ९ आहिते ॥ मू. (५) सीहे य १० सीहसेने य ११ महासीहसेने य आहिते १२ । पुनसेने य १३ बोद्धब्वे तेरसमे होति अज्झयने । मू. (६) जति णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy