SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ वर्ग:-१, अध्ययनं-१ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ९ अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं ( नवमं अङ्ग सूत्रम्) ३५१ (मूलसूत्रम्+अभयदेवसूरिविरचिता वृत्तिः) वर्ग:- 9 -: अध्ययनं - १ : वृ. अथानुत्तरोपपातिकदशासु किञ्चिद्वयाख्यायते - तत्रानुत्तरेषु - सर्वोत्तमेषु विमानविशेषेषूपपातो - जन्म अनुत्तरोपपातः स विद्यते येषां तेऽनुत्तरोपपातिकास्तव्प्रतिपादिका, दशा:दशाध्ययनप्रतिबद्धप्रथमवर्गयोगाद्दशाः -ग्रन्थविशेषोऽनुत्तरोपपातिकदशास्तासां च सम्बन्धसूत्रं तद्वयाख्यानं च ज्ञाताधर्मकथाप्रथमाध्ययनादवसेयं (शेषं सूत्रमपि कण्ठ्यं) मू. (१) तेणं कालेणं तेणं समएणं रायगिहे अजसुहम्मस्स समोसरणं परिसा निग्गया जाव जंबू पजुवासति ० एवं व० - जति णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमट्टे पन्नत्ते नवमस्स णं भंते ! अंगस्स अनुत्तरोववाइयदसाणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, तेणं- से सुधम्मे अनगारे जंबुं अनगारं एवं वयासी- एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अनुत्तरोववाइयदसाणं तिन्नि वग्गा पन्नत्ता, जति णं भंते! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अनुत्तरोववाइयदसाणं ततो वग्गा पन्नत्ता पढमस्स णं भंते ! वग्गस्स अनुत्तरोववाइयदसाणं कइ अज्झयणा पन्नत्ता ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा प०, तं० - जालि १ मयालि २ उवयालि ३ पुरिससेणे ४ य वारिसेणे ५ य दीहदंते ६ य लट्ठदंते ७ य वेहल्ले ८ वेहासे ९ अभये १० ति य कुमारे ।। जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स अनुत्तरोव० समणेणं जाव संपत्तेणं के अड्डे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे रिद्धत्थिमियसमिद्धे गुणसिलए चेतिते सेणिए राया धारिणीदेवी सीहो सुमिणे जालीकुमारो जहा मेहो अट्टट्ठओ दाओ जाव उप्पिं पासा० विहरति, सामी समोसढे सेणिओ निग्गओ जहा मेहो तहा जालीवि निग्गतो तहेव निक्खंतो जहा मेहो, एक्कारस अंगाई अहिज्जति, गुणरयणं तवोकम्मं, एवं जा चेव खंदगवत्तव्वया सा चैव चिंतणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy