________________
३५०
अन्तकृद्दशाङ्ग सूत्रम् ८/१०/५९ करेति २ चउत्थं करेति २ छ आयंबिलाई करेति २ चउत्थं करेति २ एवं एकोत्तरियाए वड्डीए आयंबिलाइंवडंति चउत्थंतरियाईजाव आयंबिलसयं करेति २ चउत्थं करेति,
तते णं सा महासेनकण्हा अजा आयंबिलवड्डमाणं तवोकम्मं चोहसहिं वासेहिं तिहि य मासेहिं वीसहियअहोरत्तेहिं अहासुतंजाव सम्मकाएणं फासेतिजाव आराहेत्ताजेणेव अजचंदना अज्जा तेणेव उवा० वं० न० वंदित्ता नमंसित्ता बहूहिं चउत्थेहिं जाव भावेमाणी विहरति,
तते णं सा महासेणकण्हा अजा तेणं ओरलेणं जाव उवसोभेमाणी चिट्ठइ, तए णं तीसे महासेनकण्हाए अजाए अन्नया कयाति पुव्वरत्तावरत्तकाले चिंता जहा खंदयस्स जाव अजचंदनं पुच्छइ जावसंलेहणा, कालं अणवकंखमाणी विहरति, त० सा महसेणकण्हा अज्जा अज्जचंदनाए अजाए अं० सामाइयाति एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नातिं सत्तरस वासातिं परियायं पालइत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सहिँ भत्ताई अणसणाए छेदेत्ता जस्सहाए कीरइ जावतमटुंआराहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा। मू. (६०) अट्ठ य वासा आदी एक्कोत्तरियाए जाव सत्तरस ।
एसो खलु परिताओ सेणियभजाण नायव्यो। वृ.अथानन्तरोदितानांकाल्यादिसाध्वीनांपर्यायपरिमाणप्रतिपादनायाह-'अट्ठय'गाहा, अष्टच वर्षाण्यादिं कृत्वाएकोत्तरिकया-एकोत्तरतयाक्रमेण यावत् सप्तदशतावच्छ्रेणिकभार्याणां पर्याय इति ।। यदिह न व्याख्यातं तज्ञाताधर्मकथाविवरणादवसेयम् ॥ एवं च समाप्तमन्तकृद्दशाविवरणमिति ॥अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः।
मू. (६१) एवं खलुजंबू! समणेणं भगवता महावीरेणं आदिगरेणंजाव संपत्तेणंअट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते।
वर्गः-८ अध्ययनं-१० समाप्तम्
वर्गः-८ समाप्तम् मू. (६२) अंतगडदसाणंअंगस्स एगोसुयखंधोअट्ठ वग्गा अट्ठसुचेवदिवसेसुउद्दिसिजंति, तत्थ पढमबितियवग्गे दस २ उद्देसगा तइयवग्गे तेरस उद्देसगा चउत्थपंचमवग्गे दस २ उद्देसया छट्टवग्गेसोलसउद्देसगासत्तमवग्गेतेरसउद्देसगाअट्ठमवग्गेदसउद्देसगासेसंजहानायाधम्मकहाणं मुनि दीपरत्न सागरेण संशोधिता सम्पादिता अन्तकृद्दसागसूत्रस्य
अभयदेवसूरि विरचिता टीका परिसमाप्ता।
८ अष्टमं अगसूत्रं अन्तकृद्दसाङ्ग समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org