SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/५/६४ एवं वदासीखिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरं महुरसद्दं कोमुदितं भेरिं तालेह, तते णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्ट जाव मत्थए अंजलिं कट्टु — एवं सामी ! तहत्ति जाव पडिसुर्णेति २ कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति २ जेणेव सहा सुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महुरसद्द कोमुदितं भेरिं तालेति । ततो निद्धमहुरगंभीरपडिसुएणपिव सारइएणं बलाहएणपिव अनुरसियं भेरीए, तणं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयरीए नवजोयणविच्छिन्नाए दुवालसजोयणायामाए सिंघाडगतियचउक्कचञ्चकंदरदरीए विवरकुहरगिरिसिहरनगरगोउरपासातदुवारभवणदेउलपडिसुयासयसहस्ससंकुलं सद्दं करेमाणे बारवतिं नगरिं सब्भितरबाहिरियं सव्वतो समंता से सद्दे विप्पसरित्था, तते णं बारवतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुद्दविजयपामोक्खा दसदसारा जाव गणियासहस्साइं कोमुदीयाए भेरीए सद्दं सोच्चा निसम्मं हट्टतुट्ठा जाव ण्हाया आविद्धवग्घारियमल्लदामकलावा अहतवत्थचंदणोक्किन्नगायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदमाणीगया अप्पेगतिया पायविहारचारेणं पुरिसवग्गुरापरिखित्ता कण्हस्स वासुदेवस्स अंतियं पाउब्भवित्था । तणं से कहे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउब्भवमाणे पासति पासित्ता हट्टतुट्ठ जाव काडुंबियपुरिसे सद्दावेति २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया चाउरिंगिणीं सेनं सज्ज्रेह विजयं च गंधहत्थि उवट्ठवेह, तेवि तहत्ति उवट्टवेंति, जाव पज्जुवासंति वृ. 'बत्तीसओ दाओ' द्वात्रिंशव्यासादाः द्वात्रिंशद्धिरण्यकोट्यः द्वात्रिंशत्सुवर्णकोट्य इत्यादिको दायो - दानं वाच्यो, यथा मेघकुमारस्य 'सो चेव वण्णोओ' त्ति आइगरे तित्थगरे इत्यादियों महावीरसय अभिहितः। ‘गवल; 'त्ति महिष्यशृङ्गं गुलिकानीली गवलस्य वा गुलिका गवलगुडिकाआसी- मालवकप्रसिद्धो धान्यविशेषः, 'कोमुइयं' ति उत्सावाद्यं क्वचित्सापुदायिकीमिति पाठः तत्र सामुदायिकी - जनमीलकप्रयोजना । ‘निद्धमहुरगंभीरपडिसुएणंपिव' त्ति स्निग्धं मधुरं गम्भीरं प्रतिश्रुतं-प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह- 'शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं - शब्दायितं भेर्याः, शृङ्गाटकादीनि प्राग्वत्, गोपुरं - नगरद्वारं प्रासादो - राजगृहं द्वाराणि प्रतीतानि भवनानि - गृहाणि देवकुलानि -प्रतीतानि तेषुयाः 'पडिसुय'त्ति प्रतिश्रुताः - प्रतिशब्दकास्तासां यानि शतसहाणिलक्षस्तैः संकुला या सा तथा तां कुर्वन्, कामित्याह- द्वारकावतीं नगरीं, कथंभूतामित्याह 'समितरवाहिरियं' ति सहाभ्यन्तरेण - मध्यभागेन बाहिरिकया च - प्राकाराद्बहिर्नगरदेशेन या सा तथा साभ्यन्तरबाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्दः 'विप्पसरित्थ' त्ति विप्रासरत् 'पामोक्खाई' ति प्रमुखाः 'आविद्धवग्घारिय-मल्लदामकलाव' त्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिर्वर्णकः प्राग्वत 'पुरिसवग्गुरापरिखित्ता' वागुरा-मृगबन्धनं वागुरेव वागुरा समुदायः । मू. (६५) थावच्चापुत्तेवि निग्गए जहा मेहे तहेव धम्मं सोच्चा निसम्म जेणेव थावच्चा गाहावतिणी कतेणेव उवागच्छति २ पायग्गहणं करेति जहा मेहस्स तहा चेव निवेयणा जाहे नो संचाएति विसयाणुलोमाहिय विसयपडिकूलेहि य बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy