SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अतस्कन्धः-१, वर्गः-, अध्ययनं-५ १०९ अच्छरगणदेवसंघचारणविजाहरमिहुणंसिचिन्ने निच्चच्छणए दसारवरवीरपुरिसतेलोक्कबलवगाणं सोमे सुभगे पियदसणे सुरूवे पासातीए ४, . 3 तस्स णं रेवयगस्स अदूरसामंते एत्थ णं नंदनवने नाम उजाणे होत्था, सव्वोउयपुप्फफलसमिद्धे रम्मे नंदनवनप्पगासे पासातीए ४, तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नामंजक्खाययणे होत्था दिव्वे वन्नओ, तत्थणंबारवतीए नयरीएकण्हे नामवासुदेवे राया परिवसति, सेणंतत्यसमुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हंमहावीराणं उग्गसेणपामोक्खाणं। - सोलसण्हंराईसहस्साणंपञ्जुन्नपामोक्खाणं अद्भुट्ठाणंकुमारकोडीणंसंबपामोक्खाणंसडीए दुदंतसाहस्सीणं वीरसेनपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेनपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणंरुप्पिणीपामोखाणंबत्तीसाएमहिलासाहस्सीणंअनंगसेनापामोक्खाणंअनेगाणं गणियासाहस्सीणं अन्नेसिंच बहूणं ईसरतलवर जाव सत्यवाहपभिईणं वेयडगिरिसायरपेरंतस्स यदाहिणड्डभरहस्स बारवतीए नयरीएआहेचं जाव पालेमाणे विहरति।। वृ. 'जईणमित्यादि, सर्वं सुगम, नवरं धणवइमइनिम्माय'त्तिधनपतिः-वैश्रमणस्तन्मत्या निर्मापिता-निरूपिताअलकापुरी-वैश्रमणपुरीप्रमुदितप्रक्रिडिता तद्वासिजनानांप्रमुद्तप्रक्रीडितत्वात् रैवतकः-उज्जयन्तः 'चक्कवाग'त्ति चक्रवाकः 'मयणसाल'त्ति मदनसारिका अनेकानि तटानिकटकाश्च-गण्डशैला यत्र सेतथा, 'विअर'त्ति विवराणिचअवज्झराश्च-निर्झरविशेषाः प्रपाताश्च- भृगवः प्राग्भाराश्च-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः-देवसङ्घःचारणैः जङ्घाचारणादिभिः साधुविशेषेर्विद्याधरमिथुनश्च संवि-चिण्णे'त्तिसंविचरितआसेवितो यः स तथा, 'नित्यं सर्वदा 'क्षणा' उत्सवा यत्रासौ नित्यक्षणिकः, केषामित्याह-‘दशाराः' समुद्रविजयादयः तेषुमध्येवरास्तएव वीरा-धीरपुरुषायेतेतथा तेलोक्कबलवगाणं त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् येते तथा तेच ते चेति तेषां । __ मू. (६४) तस्स णं बारवईए नयरीए थावच्चा नाम गाहावतिणी परिवसति अड्डा जाव अपरिभूता तीसे णं थावच्चाए गाहावतिणीए पुत्ते थावच्चापुत्ते नामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे, ततेणंसा थावच्चागाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसितिहिकरणनक्खत्तमुहुतंसि कलायरियस्सउवणेति, जाव भोगसमत्थंजाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणिं गेहाति बत्तीसतो दाओ जाव बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सद्दफरिसरसरुपवनगंधे जाव भुंजमाणे विहरति । तेणं कालेणं २ अरहा अरिहनेमी सो चेव वण्णओ दसधनुस्सेहे नीलुप्पलगवलगुलियअयसिकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिवुडे चत्तालीसाएअज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव नंदनवने उज्जाणेजेणेव सुरप्पियस्सजक्खस्सजक्खाययणेजेणेवअसोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणंतवसा अप्पाणंभावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ। तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे कोडुंबियपुरिसे सद्दावेति २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy