SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-५ १११ यविनवणाहियआघवित्तएवा४ताहे अकामियाचेवथावच्चापुत्तदारगस्सनिक्खमणमणुमनित्था नवरं निक्खमणाभिसेयं पासामो, - तएणं से थावच्चापुत्ते तुसिणीए संचिट्ठइ, तते णं सा थावच्चा आसाणाओ अब्भुट्टेति २ महत्थं महग्घं महरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवनवरपडिदुवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करयलव्वद्धवेति २ तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेइ २ एवं वदासी-एवं खलु देवाणुप्पिया! मम एगे पुत्ते थावच्चापुत्ते नामंदारए इढे जाव से णं संसारभयउब्बिग्गे इच्छतिअरहओअरिट्टनेमिस्सजाव पब्वित्तए, अहन्नंनिक्खमणसक्कारं करेमि, इच्छामि णं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिनाओ, तते णं कण्हे वासुदेवे थावच्चागाहावतिणीं एवं वदासी-अच्छाहिणं तुमं देवाणुप्पिए! सुनिव्वुया वीसत्था, अहन्नं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेनाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति २ थावचापुत्तं एवं वदासी माणंतुमेदेवाणुप्पिया! मुंडे भवित्तापव्ववयाहि भुंजाहिणंदेवाणुप्पिया! विउलेमाणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहंनोसंचाएमिवाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अन्ने णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएति तं सव्वं निवारेमि, तते णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइणंतुमंदेवाणुप्पिया! ममजीवियंतकरणं मच्चुंएजमाणं निवारेसिजरंवा सरीररूवविणासिणिंसरीरंवाअइवयमाणिनिवारेसिततेणंअहंतवबाहुच्छायापरिग्गहिए विउलेमाणुस्सए कामभोगे भुंजमाणे विहरामि, ततेणं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुतं एवं वदासी एएणं देवाणुप्पिया दुरतिक्कमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दानवेण वा निवारित्तएनन्नत्थअप्पणो कम्मक्खएणं, तंइच्छामिणं देवाणुप्पिया! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुबियपुरिसे सद्दावेति २ एवं वदासी-गच्छहणंदेवाणुप्पिया! बारवतीएनरयरीए सिंघाडगतियगचउक्कचच्चरजावहत्थिखंधवरगयामहया२ सद्देणंउग्धोसेमाणा२ उग्घोसणंकरेह-एवंखलुदेवा० थावच्चापुत्तेसंसारभउव्विग्गे भीए जम्मणमरणाणं इच्छति अरहतो अरिट्टनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए तं जो खलु देवाणुप्पिया! राया वा जुयराया वा देवी वा कुमारे वाईसरे वा तलवरे वा कोडुंबिय० मांडबिय० इब्भसेट्ठिसैनावइसत्थवाहे वा थावच्चापुत्तंपव्वयंतमणुपव्वयतितस्सणंकण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय सेमित्तनातिनियगसंबंधिपरिजणस्सजोगखेमंवट्टमाणंपडिवहतित्तिकट्टघोसणं घोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासुदुरूढं समाणं मित्तनातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउड्भूयं, तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy