SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ पासति २ कोडुंबियपुरिसे सहावेति २ एवं वदासी जहा मेहस्स निक्खमणाभिसोओ तहेव सेयापीएहिं ण्हावेति २ जाव अरहतो अरिट्ठनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासंति २ विज्जाहरचारणे जाव पासित्ता सीवियाओ पच्चोरुहंति, तते से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिट्ठनेमी सव्वं तं चेव आभरणं०, तते णंसे थावच्चागाहावइणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हारवारिधारछिन्नमुत्तावलिप्पगासातिं अंसूणि विनिम्मुंचमाणी २ एवं वदासी- जतियव्वं जाया ! घडियव्वं जाया ! परिक्कमियव्वं जाया ! अस्सि च णं अट्ठे नो पमादेयव्वं जामेव दिसिं पाउब्भूता तामेव दिसि पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहिं सद्धिं सयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिए । तते गं से थावच्चापुत्ते अनगारे जाते ईरियासमिए भासासमिए जाव विहरति, तते गं से थावच्चापुत्ते अरहतो अरिट्ठनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोद्दस पुब्वाई अहिज्जति २ बहूहिं जाव चउत्थेणं विहरति । ततेणं अरिहा अरिट्ठनेमी थावच्चापुत्तस्स अनगारस्स तं इब्माइयं अनगारसहस्सं सीसत्ताए दलयति, तते गं से थावच्चापुत्ते अन्नया कयाइं अरहं अरिट्टनेमिं वंदति नम॑सति २ एवं वदासीइच्छामि णं भंते! तुब्भेहिं अब्मणुन्नाते समाणे सहस्सेणं अनगारेणं सद्धिं बहिया जणवयविहारं विहरित्तेए, अहासुहं देवाणुप्पिआ ! तते गं से थावच्चापुत्ते अनगारसहस्सेणं सद्धिं तेणं उरालेणं उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरति । ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/५/६५ वृ. 'नन्नत्थ अप्पणो कम्मखएणं' तिन इति यदेतन्मरणादिवारणशक्तेर्नषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्बन्धिनः कर्मक्षयात्, आत्मना क्रियमाणं आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः, 'अज्ञाने 'त्यादि 'अप्पणा अप्पणो वा कम्मक्खयं करित्तए' त्ति कर्मण इह षष्ठी द्रष्टव्या, 'पच्छाउरस्से'त्यादि, पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतुरस्यापि च द्रव्याद्यभावाद्दुःस्थस्य 'से' तस्य तदीयस्येत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानीं प्रतिवहति, तत्रालब्धस्योप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्त्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्तमानी तां - निर्वाहं राजा करोतीति तात्पर्य, 'इतिकड' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत - कुरुत, 'पुरिससहस्स' मित्यादि, इह पुरुषसहं स्नानादिविशेषणं थावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः 'विज्जाहरचारणे' त्ति इह 'जंभए य देवे वीइवयमाणे इत्यादि' ष्टव्यं एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति 'ईरियासमिए' इत्यादि, इह यावत्करणादिदं दृश्यं, “एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए" आदानेन - ग्रहणेन सह भाण्डमात्राया - उपकरणलक्षणपरिच्छदस्य या निक्षेषणा - मोचनं तस्यां समितः - सम्यकप्रवृत्तिमान् 'उच्चारपासवणखेलसिंघाणजल्लपारिडावणियासमिए' उच्चारः - पुरीषं, प्रश्रवणं - मूत्रं, खेलोनिष्ठीवनं सिङ्घानो - नासामलः, जल्लः - शरीरमलः, मणसमिए वयसमिए कायसमिए' चित्ता- दीनां कुशलानां प्रवर्तक इत्यर्थः, 'मणगुत्ते वइगुत्ते कायगुत्ते' चित्तादीनामशुभानां निषेधकः, अत एवाह गुत्ते - योगापेक्षया गुत्तिंदिए - इन्द्रियाणां विषयेष्वसव्प्रवत्तिनिरोधात् 'गुत्तबंभचारी' वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे ४, कथमित्याह - सन्ते-सौम्यमूर्तित्वात् पसन्ते For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy