SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं-५ ११३ कषायोदयस्य विफलीकरणात् उपसन्ते-कषायोदयाभावात् परिनिव्वुडेस्वास्थ्यातिरेकात्, अनासवे-हिंसादिनिवृत्तेःअममे ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भवात् 'अकिंचणे निर्द्रव्यत्वात, छिन्नग्गंथे मिथ्यात्वादिभावग्रन्थिच्छेदात् निरुवलेवे-तथाविधबन्धहेत्वभावेन तथाबिधकर्मानुपादानात्, एतदेवोपमानरुच्यते-'कंसपाईव मुक्कतोए' बन्धहेतुत्वेन तोयाकारस्य स्नेहस्याभावात्, 'संखो इव निरंजणे' रञ्जनस्य रागस्य कर्तुमशक्यत्वात्, 'जीवो विवअप्पडिहयगई सर्वत्रौचित्येनास्खलितविहारित्वात, 'गगणमिव निरालंबणे' देशग्रामकुलादीनामनालम्बकत्वात् 'वायुरिव अपडिबद्धे' क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात्, 'सारयसलिलंव सुद्धहियए' शाठ्यलक्षणगडुलत्ववर्जनात्, 'पुक्खरपत्तंपिव निरुलेवे पद्मपत्रमिव भोगाभिलाषलेपाभावात् 'कुम्मोइवगुत्तिदिए' कूर्मः-कच्छपः, खग्गिविसाणं वएगजाए' खङ्गिः-आरण्यः पशुविशेषःतस्य विषाणं-शृङ्गतदेकंभवति तद्वदेकीजातोयोऽसंगतः सहायत्यागेनसतथा, 'विहगइवविप्पमुक्के' आलयाप्रतिबन्धेन 'भारंडपक्खीव अप्पमत्ते'भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवाअनन्यफलभक्षिणोजीवद्वयरूपाभवन्ति, तेचसर्वदाचकितचित्ता भवन्तीति, कुंजरो इव सोंडीरे' कर्मशत्रुसैन्यं प्रति शूर इत्यर्थः वसभो इव जायथामे' आरोपितमहाव्रतभारवहनंप्रति जातबलो निर्वाहकत्वात्, 'सीहो इव दुद्धरिसे' दुर्द्धर्षणीयः उपसर्गमृगेः 'मंदरोइव निप्पकंपे' परीषहपवनैःस, ‘सागरोइव गंभीरे' अतुच्छचित्तत्वात्, ‘चंदो इव सोमलेसेशुभपरिणामत्वात्, ‘सूरोइवदित्ततेए परेषांक्षोभकत्वात्, 'जच्चकंचणं व जायसवे' अपगतदोषलणश्रकुद्रव्यत्वेनोत्पन्नस्वस्वभावः, “वसुंधरा इव सव्वफासविसहो' पृथ्वीवत् शीतातपाद्यनेकविधस्पर्शक्षमः, ‘सुहुयहुयासणोव्व तेजसा जलंते' घृतादितर्पितवैश्वानरवत्प्रभया दीप्यमानः, ___'नत्थिणं तस्स भगवंतस्स, कत्थइ पडिबंधो भवई' नास्त्ययं पक्षो यदुत् तस्य (भंगवतः)प्रतिबन्धो भवति सेयपडिबंधेचउबिहेपण्णत्ते, तंजहा-दव्वओ४, दव्वओसचित्ताचित्तमीसेसु खेत्तओ गामे वा नगरे वारण्णे वा खले वाअंगणे वा,' खलं-धान्यमलनादिस्थण्डिलं 'कालओ समएवाआवलियाएवा-असंख्यातसमरूपायां, ‘आणापाणूए वा' उच्छ्वासनिश्वासकाले थोवे वा-सप्तोच्छ्वासरूपे खणे वा-बहुतरोच्छ्वासरूपे लवे वा-सप्तस्तोकरूपे मुहुर्ते वा-लवसतसप्ततिरूपे 'अहोरत्ते वा पक्खेवा मासे वा अयणे वा' दक्षिणायनेतररूपे प्रत्येकं षण्मासप्रमाणे संवत्सरे वा, 'अन्नतरे वा दीहकालसंजोए' युगादौ । ___ 'भावओ कोहे वा ४ भये वा हासे वा'; हास्ये हर्षे वा, ‘एवं तस्स नभवइ एवमनेकधा तस्य प्रतिबन्धोनभवति, सेणंभगवंवासीचंदणकप्पे' वास्यांचन्दनकल्पोयःसतथा,अपकारिणोऽ प्युपकारकारीत्यर्थः, वासींवाअङ्गछेदनप्रवृत्तांचन्दनं कल्पयतियःसतथा समतिणमणिलेटुकंचणे समसुहदुक्खे' समानि उपेक्षणीयतया तृणादीनि यस्य स तथा, 'इहलोगपरलोगऽपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्धायणट्ठए अब्भुट्ठिए एवं चणं विहरइत्ति, मू. (६६) तेणं कालेणं तेणं समएणं सेलगपुरे नां नगरं होत्था, सुभूमिभागे उजाणे, सेलए राया पउमावती देवी मंडुए कुमारे जुवराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy