SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1५/६६ होत्या उप्पत्तियाए वेणइयाए ४ उववेया रजधुरं चिंतयंति। थावच्चापुत्ते सेलगपुरे समोसढेराया निग्गतोधम्मकहा, धम्मसोचाजहाणंदेवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरनं जाव पव्वइत्ता तहाणं अहं नो संचाएमि पव्वत्तिए, अहन्नं देवाणुप्पियाइणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति। मू. (६७) तेणंकालेणंर सोगंधिया नाम नयरी होत्था वन्नओ, नीलासोए उजाणे वनओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी परिवसति अड्डेजाव अपरिभूते। तेणं कालेणं २ सुए नां परिव्वायए होत्था रिउव्वेयजजुव्वेयसामवेयअथव्वणवेयसहितंतकुसले संखसमए लद्धढे पंचजमपंचनियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायगधम्म दानधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियछत्तछलु (करोडियछण्णाल)यंकुसपवित्तयकेसरीहत्थगए परिव्वायगसहस्सेणं सदद्धिंसंपरिवुडे जेणेव सोगंधियामगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहंसि भंडगनिक्खेवं करेइ २ त्ता संखसमएणं अप्पाणं भावमाणे विहरत्ति। ततेणंसोगंधियाएसिंघाडग० बहुजणोअन्नमन्नस्स एवमाइक्खइ-एवंखलुसुएपरिवायए इह हव्वमागते जाव विहरइ, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिव्वायए तीसे परिसाए सुदस्सणस्स यअन्नेसिंच बहूणं संखाणंपरिकहेति-एवं खलु सुदंसणा! अम्हं सोयमूलए धम्मे पन्नत्ते सेऽविय सोए दुविहे पं०, तं०-दव्वसोए य भावसोए य, दवसोए य उदएणं मट्टियाए य, भावसोए दन्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असुई भवति तं सव्वं सज्जो पुढवीए आलिप्पतिततो पच्छा सुद्धेण वारिणा पक्खाविज्जति ततोतं असुई सुई भवति, एवं खलु जीवा जलाभिसेयपूधप्पाणो अविग्घेणं सग्गंगच्छंति, ततेणं से सुदंसणे सुयस्स अंतिए धम्मं सोचा हट्टे सुयस्स अंतियं सोयमूलयं धम्मंगेण्हति २ परिव्वायए विपुलेणं असण ४ वत्थ पडिलाभेमाणे जाव विहरति । ततेणं से सुए परिव्वायगे सोगंधियाओ नगरीओ निगच्छति २ त्ता बहिया जणवयविहारं विहरति । तेणंकालेणं२ थावच्चापुत्तस्स समोसरणं, परिसानिग्गया, सुदंसणोविणीइ, थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-तुम्हाणं किंमूलए धम्मे पन्नत्ते?, तते णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा! विनयमूले धम्मे पन्नत्ते, सेविय विण० दुविहे पं०, तं०-अगारविणए अनगारविणए य, तत्थ णं जे से अगारविणए से णं पंच अणुव्वयाति सत्तसिक्खावयातिएकारस उवासगपडिमाओ, तत्थणंजे से अनगारविणए सेणं पंचमहव्वयाई, तंजहा-सव्वातो पाणातिवायाओ वेरमणं जाव सव्वाओ परिग्गहाओ वेरमणं सव्वाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ वेरमणं, दसविह पच्चक्खाणे बारस भिक्खुपडिमाओ, इच्चेएणंदुविहेणं विनयमूलएणं धम्मेणं अणुपुव्वेणं अट्ठकम्मपगंठीओ खवेत्ता लोयग्गपइट्ठाणे भवंति, ततेणंथावच्चापुत्ते सुदंसणं एवं वदासी-तुभेणंसुदंसणा! किंमूलएधम्मे पन्नत्ते?, अम्हाणं देवाणुप्पिया! सोयमूले धम्मे पनत्ते जाव सग्गं गच्छंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy