________________
३९४
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११
॥१॥ “जले विष्णु; स्थले विष्णुर्विष्णुः पर्वतमस्तके।
ज्वालामालाकुले विष्णुः, सर्वं विष्णुमयं जगत् ।। ॥२॥ अहं च पृथिवीपार्थं !, वाय्वग्निजलमप्यहम् ।
वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥” (तथा) ॥१॥ “सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगम्मि।
वीतपरंपरेणं धोलंतो उदयमज्झम्मि॥"
-स किल-मार्कण्डर्षिः,॥२॥
__ “पेच्छइ सो तसथावरणपणट्ठसुरनरतिरिक्खजोणीयं । "पेच्छद मोम
एगनवं जगमिणं महभूयविवज्जियं गुहिरं॥ ॥३॥
एवंविहे जगंमी पेच्छइ नग्गोहपायवं सहसा।
मंदरगिरिं च तुङ्ग महासमुदं च विच्छिन्नं ॥ ॥४॥ खंधम्मि तस्स सयणं अच्छइ तहि बालओ मणभिरामो।
संविद्धो सुद्धहिअओ मिउकोमलकुंचियसुकेसो॥ ॥५॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भणिओ य ।
खधं इमं विलग्गसु मा मरिहिसि उदयवुड्डीए॥ ॥६॥ तेणं य घेत्तुं हत्थे उ मीलिओ सो रिसीतओ तस्स ।
पेच्छइ उदरंमि जपंससेलवणकाणणं सव्वं ॥"त्ति, पुनः सृष्ठिकालेविष्णुनासृष्टं, कुदर्शनताचास्यप्रतीतिवाधितत्वात्, कतथा एवं वक्ष्यमाणेन न्यायेन एके-केचनात्माद्वैतवाद्यादयो वदन्ति मृषा-अलीकं यदुत एक आत्मा, तदुक्तम्॥१॥ “एक एव हि भूतात्मा, भूते २ व्यवस्थितः।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत॥" तथा “पुरुषएवेदं ग्निं सर्वं यद्भूतं यच्च भाव्य"मित्यादि, कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात्, तथा अकारकः सुखदुःखहेतूनां पुण्यपापकर्मणामकर्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्तत्वेन परिणामित्वेन च कर्तृत्वोपपत्तेरकर्तृत्वे चाकृताभ्यागमप्रसङ्गात्,
. तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च प्रतिबिम्बोदयन्यायेन भोक्ता, अमूर्तत्वेहिकदाचिदपिवेदकतानयुक्ताआकाशस्येवेतिकुदर्शनताऽस्य, तथा सुकृतस्यदुष्कृतस्य चकर्मणः करणानि-इन्द्रियाणि कारणानि हेतवः सर्वथा-सर्वैः प्रकारैः सर्वत्र च देशे कालेच, नवस्त्वन्तरंकारणमितिभावः, करणान्येकादश, तत्रवाक्पाणिपादपायूपस्थलक्षणानिपञ्चकर्मेन्द्रियाणि स्पर्शनादीनितुपञ्च बुद्धिन्द्रियाण्येकादशं चमन इति, एषांचाचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ, यदाह॥१॥ "नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः।
नचैनं क्लेदयन्त्यापो, नैनं वहति मारुतः॥" __ अच्छेद्योऽयमभेद्योऽयममूर्तोऽयंसनातन" इति, असच्चैतत्, एकान्तनित्यत्वेहि सुखदुःखJain Education International
For Private & Personal Use Only
www.jainelibrary.org