SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३९३ द्वारं-१, अध्ययनं-२, नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥" । “एव' मित्यादि निगमनं । तथा इदमपि द्वितीयं नास्तिकदर्सनापेक्षया कुदर्शनंकुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढा-व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणकत्वात् तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद् भावनीया, किम्भूतंदर्शनमित्याह-सम्भूतो-जातः अण्डकात्-जन्तुयोनिविशेषात्लोकः-क्षितिजलानलानिलवननरनरकनाकितिर्यग्रूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च-आत्मना निर्मितोविहितः,तत्राण्डकप्रसूतभुवनवादिनां मतमित्थमाचक्षते "पुव्वं आसि जगमिणं पंचमहब्भूयवज्जिय गभीरं । ___ एगण्णवंजलेणं महप्पमाणं तहिं अंडं। वीईपरेण धोलंत अच्छिउं सुइरकालओ फुटुं । फुट्ट दुभागजायं अब्भं भूमी संवुत्तं ।। ॥३॥ तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पन्नं भणियमिणं बंभंडपुराणसत्थम्मि॥" -तथा स्वयम्भूनिर्मितजगद्वादिनो भणन्ति॥१॥ “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतक्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ।। ॥२॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे । ॥३॥ केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः। ॥४॥ तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम्। तरुणविमण्डलनिभं, ह्या काञ्चनकर्णिकम् ।। तस्मिन् पट्टे भगवान्, दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मान्तरः सृष्टाः॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ॥७॥ कद्रूः सरीसॉपाणां सुलसा माता च नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजाना॥" मिति, एवमुक्तकममेतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानादिभिः प्ररूपितत्वात्, तथा प्रजापतिना-लोकप्रभुणाईश्वरेणच-महेश्वरेण कृतं-विहितमिति केचि द्वादिनोवदन्तीतिप्रकृतं, भणंतिचेश्वरवादिनः-बुद्धिमत्कारणपूर्वकंजगत्संस्थानविशेषयुक्तत्वाद्घटादिवदिति, कुदर्शनता चास्य वल्मीकबुद्धदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतंतथा विष्णुमनयं-विष्णवात्मकंकृतस्नमेवजगदिति केचिद्वदन्तीति प्रकृतं, भणंति च एतन्मतावलम्बिनो ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy