SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण ३८८ पंच य खंधे भणंति केई, मनं च मनजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियंसनिधणं इह भवे एगे भवे तस्स विप्पणासंमिसव्वनासोत्ति, एवंजपंतिमुसावादी, तम्हादाणवयपोसहाणंतव संजमबंभचेरकल्लाणमाइयाणं नस्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिक्ककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नस्थि किंचिन नेरइयतिरियमणुयाणजोणी नदेवलोको वा अस्थि न य अस्थि सिद्धिगमणं अम्मापियरो नत्थि नवि अस्थि पुरिसकारो पच्चक्खाणमवि नत्थि नवि अत्यिकालमचू य अरिहंता चक्कवट्टी बलदेवा वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं च नवि अस्थि किंचि बहुयंच थोवकंवा, तम्हा एवं विजाणिऊणजहा सुबहु इंदियाणुकूलेसुसव्वविसएसु वट्टह नत्थि काइ किरिया वा अकिरिया वा एवं भणंति नथिकवादिणो वामलोगवादी, इमंपि बितीयं कुदंसणं असब्भाववाइणो पन्नवेंति मूढा- . संभूतो अंडकाओलोको सयंभुणा सयंचनिम्मिओ, एवंएयंअलियं-पयावइणा इस्सरेण य कयंति केति, एवं विण्हुमयंकसिणमेव यजगंति केई, एवमेके वंदंति मोसंएको आया अकारको वेदको य सुकयस्स दुक्कयस्सय करणाणि कारणाणि सव्वहा सव्वहिं च निचोय निक्किओ निग्गुणो यअनुवलेवओत्तियविय एवमाहंसुअसब्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एयं जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वावि भवति, नत्थेत्थ किंचि कयकं तत्तं लक्खणविहाणनियतीए कारियं एवं केइ जंपंति इड्डिरसातगारवपरा बहवेकरणालसा परूवेति धम्मवीमंसएणंमोसं, अवरे अहम्मओ रायदुई अब्भक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करेंतं डामरिउत्तिवि य एमेव उदासीणंदुस्सीलोत्ति य परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओ, अन्ने एमेव भणंति उवाणंता मित्तकलत्ताई सेवंति अयंपि लुत्तधम्मो इमोवि विस्संभवाइओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुएसु य पापगेसु जुत्तोत्ति एवं जंपति मच्छरी, भद्दके वा गुणकित्तिनेहपरलोगनिप्पिवासा, एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेंति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरीअसमिक्खियप्पलावा निक्खेवेअवहरंतिपरस्स अत्थंमिगढियगिद्दा अभिमुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियंच कन्नालियं च भोमालियंच तह गवालियं च गरुयं भणंति अहरगतिगमणं, अन्नपि य जातिरूवकुलसीलपञ्चयंमायाणिगुणं चवलपिसुणं परमट्ठभेदकमसकं विद्देसमणत्थकारकंपावकम्ममूलं दुद्दिलंदुस्सुयं अमुणियंनिल्लज्जं लोकगरहणिज्जं वहबंधपरिकिलेसबहुलंजरामरणदुक्खसोयनिम्मं असुद्धपरिणामसंकिलिट्ठभणंति अलिया हिंसंति संनिविट्ठा असंतगुणुदीरकायसंतगुणानसका यहिंसाभूतोवघातितंअलियसंपउत्ता वयणंसावज्जमकुसलं साहुगरहणिजं अधम्मजणणंभणंतिअणभिगयपुनपावा, पुणोविअधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमई अप्पणो परस्स य करेंति, एमेव जंपमाणा मिससूकरे य साहिति घायगाणं ससयपसयरोहिए य साहिति वागुराणं तित्तिरवट्टकलावके य कविंजलकवोयके य साहिति साउणीणं झसमगरकच्छभे य साहिति मच्छियाणं संखंके खुल्लए य साहिति मगराणं अयगरगोणसमंडलिदव्वीकरे मउली य साहिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy