SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-२, ३८७ अलिकं १ शठंशठस्य–मायिनः कर्मत्वात् २ अनार्यवचनत्वादनार्यं ३ मायालक्षणकषायानुगतत्वान्मृषारूपत्वाच्च मायामृषा ४ ‘असंतगं'तिअसदर्थाभिधानरूपत्वादसत्कं ५ कूडकवडमवत्थुति कूट-परवञ्चनार्थं न्यूनाधिकभाषणं कपट-भाषाविपर्ययकरणं अविद्यमानं वस्तु-अभिधेयोऽर्थो यत्र तदवस्तु, पदत्रयस्याप्येतस्य कथञ्चित्समानार्थत्वेनैकतमस्यैव गणनादिदमेकं नाम ६ निरत्थयमवत्थयं वत्ति निरर्थकंसत्यान्निष्क्रान्तंअपार्थं अपगतस्तार्थं, इहापि द्वयोः समानार्थतया एकतरस्यैव गणनादेवत्वम् ७ विद्देसगरहणिज्जति विद्वेषो मत्सरस्तस्माद् गर्हते-निन्दति येन अथवा तत्रैव विद्वेषात् गीते साधुभिर्यत् तद्विद्वेषदर्हणीयमिति ८ अनृजुकंवक्रमित्यर्थः ९ कल्कं-पापं माया वा तत्करणं कल्कना सा च १०, वञ्चना ११ 'मिच्छापच्छाकडं वत्ति मिथ्येतिकृत्वा पश्चात्कृतंन्यायवादिभिर्यत्तत्तथा १२ सातिः-अविश्रम्भः १३ ‘उच्छन्नं'तिअपशब्दं-विरूपंछन्नं-स्वदोषाणां परगुणानां वाऽऽवरणमपच्छन्नं, उत्थत्वं वा न्यूनत्वं १४ 'उक्लं वत्ति उत्कूलयति-सन्मार्गादपध्वंसयति कूलाद्वान्यायसरियावहतटादूर्ध्वं यत्तदुत्कूलं पाठान्तरेणउत्कलं-ऊर्ध्वं धर्मकलायायत्तत्तथा १५आर्तऋतस्य पीडितस्येदं वचनमितिकृत्वा १६ अभ्याख्यानं परमभि असतां दोषाणामाख्यानमित्यर्थः १७किल्बिषं किल्बिषस्य–पापस्य हेतुत्वत् १८ वलयमिव वलयं वक्रत्वात् १९ गहनमिव गहनं दुर्लक्ष्यान्तसतत्त्वत्वात् २० मन्मनमिव मन्मनंचास्फुटत्वात् २१ “नूमंतिप्रच्छादनं २२ निकृतिः-मायायाः प्रच्छादनार्थं वचनं २३ अप्रत्ययः-प्रत्ययाभावः २४ असमयः-असम्यगाचारः २५ असत्यं-अलीकं सन्दधाति-अच्छिन्नं करोतीतिअसत्यसन्धस्तद्भावोअसत्यसन्धत्वं २६ विपक्षः सत्यस्य सुकृतस्य चेतिभावः२७'अवहीयंति अपसदा-निन्द्याधीर्यस्मिंस्तदपधीकंपाठान्तरेण 'आणाइयं आज्ञां जिनादेशमतिगच्छति-अतिक्रामति यत्तदाज्ञातिगं २८ ‘उवहिअसुद्ध'ति उपधिना-मायया अशुद्धं-सावद्यमुपध्यशुद्धं २९ अवलोपो-वस्तुसद्मावप्रच्छादनं, इतिरेवंप्रकारार्थः, अपिचेति समुच्चयार्थः, ३०, 'तस्सएयाणिएवमाईणिनामधेजणि होति तीसंसावज्जस्स अलियस्सवयजोगस्स अनेगाईति इह वाक्ये एवमक्षरघटना कार्या-तस्यालीकस्य सावधस्य वाग्योगस्य एतानिअनन्तरोदितानि त्रिंशत् एवमादीनि-एवंप्रकाराणि चानेकानि नामधेयानि नामानि भवन्तीति यन्नामेति द्वारं प्रतिपादितम् २ । अथ ये यथा चालीकं वदन्ति तान् तथा चाह मू. (११) तं च पुण वदंति केइ अलियं पावा असंजया अविरया कवडकुडिलकुयचटुलभावा कुद्धालुद्धा भयाय हस्सट्टिया यसक्खी चोरचारभडा खंडरक्खा जियजूईकराय गहियगहणा कक्ककुरुगकारगा कुलिंगीउवहिया वाणियगा य कूडतुलकूडमाणी कुडकाहावणोक्जीवी पडगारकलायकारुइज्जा वंचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुट्ठवायिसूयकअणबलभणिया यपुव्वकालियवयणदच्छासाहसिकालहुस्सगा असच्चा गारविया असलच्चट्टावणाहिचित्ता उच्चच्छंदा अनिग्गहा अनियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नत्थिकवादिणो वामलोकवादी भणंति नस्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुनपावं नत्थि फलं सुकयदुक्याणंपंचमहाभूतियंसरीरंभासंति हे! वातजोगजुत्तं, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy