SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४६२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३ प्राणिगणस्य ‘अमाघातः’ अमारिः चोक्षपवित्रा एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा शुचिः- भावशौचरूपा, आह च 119 11 “सत्यं शौचं तपः शौचं, शौचमिन्द्रिय यनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥” इति, पूता - पवित्रा पूजा वा भावतो देवताया अर्चनं विमलः प्रभसा च तन्निबन्धत्वात् 'निम्मलयर' त्ति निर्मलं जीवं करोति या सा तथा अतिशयेन वा निर्ममला३ निर्मलतरा ६०, इतिः नाम्नां समाप्तौ, एवमादीनि - एवंप्रकाराणि निजकगुणनिर्मितानि यथार्थानीत्यर्थः, अत एवाए-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, मू. (३४) एसा सा भगवती अहिंसा जा सा भीयाण विव सरणं पक्खीणं पिव गमणं तिसियाणं पिव सलिलं खुहियाणं पिव असणं समद्दमज्झे व पोतवहणं चउप्पयाणं व आसमपयं दुहट्ठियाणं च ओसहिबलं अडवीमज्झे विसत्थगमणं एत्तो विसिट्टतरिका अहिंसा जा सा पुढविजल अगनि- मारुयवणस्सइबीजहरितजलचरथलचरखहचरतसथावरसव्वभूयखेमकरी एसा भगवती अहिंसा जा सा अपरिमियनाणदंसणधरेहिं सीलगुणविनयतवसंयमनायकेहिं तित्थंकरेहिं सव्वजग-जीववच्छलेहिं तिलोगमहिएहिं जिनचंदेहि सुटु दिट्ठा ओहिजिणेहिं विष्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विविदिता पुव्वधरेहिं अधीता वेउव्विहिं पतिन्ना आभिनिबोहियनाणीहिं सुयनाणीहिं मनपजवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्तेहिं जल्लोसहिपत्तेहिं विप्पोसहिपत्तेहिं सव्वोपहिपत्तेहिं बीजबुद्धीहिं कुट्ठबुद्धीहिं पदानुसारीहिं संभिन्नसोतेहिं सुयधरेहिं मनबलिएहिं वयबलिएहिं कायबलिएहिं नाणबलिएहिं दंसनबलिएहिं चरित्तबलिएहिं खीरासवेहिं मधु आसवेहिं सप्पियासचेहिं अक्खीणमहाणसिएहिं चारणेहिं विज्जाहरेहिं चउत्थभत्तिएहिं एवं जाव छम्मासभत्तिएहिं उक्खित्तचरएहिं निक्खित्तचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिं समुदानचरएहिं अन्नइलाएहिं मोनचरएहिं संसठ्ठकप्पिएहिं तज्जायसंसट्टकप्पिएहिं उवनिहिएहिं सुद्धेसणिएहिं संखादत्तिएहिं दिट्ठलाभिएहिं अदिट्ठलाभिएहिं पुट्ठलाभिएहिं आयंबिलिएहिं पुरिमड्डिएहिं एकासणिएहिं निव्वितिएहिं भिन्नपिंडवाइएहिं पिंडवाइएहिं - --अंताहारहिं पंचाहारेहिं अरसाहारेहिं विरसाहारेहिं लूहाहारेहिं तुच्छाहारेहिं अंतजीवीहिं पंतजीवहिं लूहजीविहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीविहिं विवित्तजीवीहिं अखीरमहुसप्पिएहिं अमज्जमंसासिएहिं ठाणाइएहिं पडिमंठाईहिं ठाणुक्कडिएहिं वीरासणिएहिं नेसज्जिएहिं डंडाइएहिं लगंडसाईहिं एगपासगेहिं आयावएहिं अप्पावएहिं अनिद्रुभएहिं अकंडुयएहिं धुतकेसमंसुलोमनखेहिं सव्वगायपडिकम्पविप्पमुक्तेहिं समणुचिन्ना सुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणोय जे ते आसीविसउग्गतेयकप्पा निच्छयववसाययज्जत्तकयमतीया निच्चं सज्झायझण अणुबद्धधम्मज्झाणा पंचमहव्वयचरित्तजुत्ता समिता समितिसु समितपावाछव्विहजगवच्छला निच्चमपत्ता -एएहिं अन्नेहि य जा सा अणुपालिया भगवती इमं च पुढविदगअगनिमा- रुयतरुगणतस्थावरसव्वभूयसंयमदयट्टयाते युद्धं उच्छं मवेसियन्वं अकतमकारिमणाहूयमणुदिट्टं अकीयकडं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy