SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-९ १७७ तथा पाठान्तरे कर्मवशात् वेगेन मोहस्य नडितो-विडम्बितो यः सकर्मवशवेगनडितः, 'अवइक्खइत्तिअवेक्षते-निरीक्षतेस्ममार्गतः-पृष्ठतोऽवलोकयतितामागच्छन्तीमित्यर्थः, 'सविलियंति सव्रीडं, सलज्जमित्यर्थः । “मच्चुगलत्थल्लणोल्लिमयइंति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तयानोदिता-स्वदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता मतिर्यस्य सतथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको ज्ञात्वा शनैः २ 'उव्विहइत्ति उद्विजहाति-ऊर्द्धं क्षिपति, 'तहेव सणियं' इत्येतत् पदद्वयं वाचनान्तरे नोपलभ्यते निजकपृष्ठात् शरीरावयवविशेषात् 'विगयसत्थं ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्षः शैलक इति, 'ओवयंत ति अवपतन्तं 'सरसबहियस्स'त्ति सरसं-अभिमानरसोपेतं वधितोहतो यः सतथा तस्य अंगमंगाईति शरीरावयवान् ‘उक्खित्तबलिं'ति उत्क्षिप्तः-ऊर्द्ध आकाशे क्षिप्तोन भूमिपट्टादिषु निवेशितो यो बलिः-देवतानामवपहारः स तथा तं चतुर्दिशं करोति, सा देवता 'पंजलि त्ति प्रकृताञ्जलिः प्रकृष्टतोषवती। मू. (१३५) एवामेव समणाउसो ! जो अम्हं निग्गंथाण वा २ अंतिए पव्वतिए समाणे पुनरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियट्टिस्सति, जहा वा से जिनरक्खिए वृ. 'एवमेवे'त्यादि निगमनं 'आसाय'त्तिप्राप्तानाश्रयतिभजते-अप्राप्तान्प्रार्थयतेऋद्धिमन्तं याचते स्पृहयति-अप्रार्थित एव यद्ययं श्रीमान् भोगान् मे ददाति तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलषति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थः,। मू. (१३६) “छलओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तम्हा पवयणसारे निरावयखेण भवियव्वं ।। वृ. अत्रार्थे 'छलिउं' गाहा-छलितो-व्यंसितोऽनर्थं प्राप्तः ‘अवकासन् पश्चाद्भागमवलोकयन् जिनरक्षितइतिप्रस्तुतमेव 'निरवयक्खो निरवकाङ्क्षः पश्चाद्भागमनवेक्षमाणस्तन्निस्स्पृह इत्यर्थो गतः-स्वस्थानं प्राप्तोऽविघ्नेन–अन्तरायभावेन जिनपालित इति वक्ष्यमाणं, एष धान्तानुवादो, दान्तिकस्त्वेवं-यस्मादेवं तस्मात् 'प्रवचनासारे' चारित्रे लब्धे सतीति गम्यते 'निरवकाङ्क्षण' परित्यक्तभोगान् प्रति निरपेक्षेण-अनभिलाषवता भवितव्यमिति। मू. (१३७) भोगे अवयक्खंता पडंति संसारसायरे घोरे। ___ भोगेहिं निरवयक्खा तरंति संसारकंतारं॥" वृ. 'भोगे' गाहा चारित्रं प्रतिपद्यापि भोगानवकाङ्क्षन्तः पतन्ति संसारसागरे घोरे जिनरक्षतवत्, इतरे तु तरन्ति जिनपालितवत् समुद्रमिति॥ इह विशेषोपनयमेवं वर्णयन्ति व्याख्यातारः॥१॥ "जह रयणदीवदेवी तह एत्थं अविरई महापावा । जह लाहत्थी विणिया तह सुहकामा इहं जीवा।। ॥२॥ जह तेहिं भीएहिं दिट्ठो आघायमंडले पुरिसो। संसारदुक्खभीया पासंति तहेव धम्मकहं ।। ॥३॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं। 712 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy