________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/९/१३२
-वदनं- मुखं प्रतीति वाक्यशेषः, पिपासागतायाः - मुखजर्शनजलपानेच्छया आयातायाः तां वा गतायाः- प्राप्तायाः कस्याः ? - मे - मम श्रद्धा - अभिलाषः किं कर्तु ? - प्रेक्षितुं - अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति - ततस्तावदिति वा इतः - अस्यां दिशि मां नाथ जा इति-येन यावदिति वा ते-तव प्रेक्षे वदनकमलमिति रूपकं ।
मू. (१३३)
१७६
एवं सप्पणयसरलमहुरातिं पुणो २ कलुणाई वयणातिं जंपमाणी सा पावा मग्गओ समण्णेइ पावहियया ॥
वृ. एवं सप्रणयानि - सेहानीव सरलानि - सुखावगम्याभिधेयानि मधुराणि च - भाषया कोमलानि यानि तानि तथा, तथा करुणानि - करुणोत्पादकत्वात् वचनानि जल्पन्ती सा पापा क्रियया मार्गतः-पृष्ठतः समन्वेति - समनुगच्छति पापहदयेति ।
मू. (१३४) तते णं से जिनरक्खिए चलमणे तेणेव भूसणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहुरभणिएहिं संजायविउणराए रयणदीवस्स देवयाए तीसे सुंदरथणजहणवयणकरचरणनयणलावन्नरूवजोव्वणसिरिं च दिव्वं सरभसउवगूहियाइं जातिं विब्बोयविलसियाणि य विहसियसकडक्खदिट्ठिनिस्ससियमलियउवललियठियगमण-पणयखिज्जियपासा दियाणि य सरमाणे रागमोहियमई अवसे कम्मवसगए अवयक्खति मग्गतो सविलियं, तते गं जिणरक्खियं समुप्पन्नकलुणभावं मच्चुगलत्थल्लणोल्लियमइं अवयक्वंतं तहेव जक्खे य सेलए जाणिऊण सणियं २ उव्विहति नियगपिट्ठाहि विगयसत्तं, तते णं सा रयणदीवदेवया निस्संसा कलुणं जिनरक्खियं सकलुसा सेलगपिट्ठाहि उवयंतं दास ! मओसित्ति जंपमाणी अप्पत्तं सागरसलिलं गेण्हय बाहाहिं आरसंतं उड्डुं उव्विहति, अंबरतले ओवयमाणंच मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडिं करेत २ तत्थ विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगातिं सरुहिराई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहिट्ठा ।
वृ. ततोऽसौ जिनरक्षितश्चलमनाः - अभ्युपगमाच्चलितचेताः 'अवयक्खइ' त्ति सम्बन्धः, किंभूतः ? - सतद्विगुणरागः पूर्वकालापेक्षया, कस्यां ? -रत्नद्वीपदेवतायां, केन कैश्चेत्याह-तेन च-पूर्वोक्तेन भूषणरवेण कर्णसुखो मनोहरश्च यस्तेन तैश्च पूर्ववर्णितैः सप्रणयसरलमधुरभणितैः, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघनवदनकरचणनयनानां लावण्यं स्पृहणीयत्वं तच्च रूपं च - शरीरसुन्दरत्वं च यौवनं च - तारुण्यं तेषां या श्रीः - सम्पत् सा तथा तां च दिव्यां - देवसम्बन्धिनीं स्मरन्निति सम्बन्धः, तथा सरभसानि - सहर्षाणि यान्युपगूहितानि - आलिङ्गितानि तानि तथा'विब्बोयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च - नेत्रविकारलक्षणानि च तानि तथा, विहसितानिच-अर्द्धसितादीनि सकटाक्षाः - सापाङ्गदर्शनाः दृष्टयो-विलोकितानि निःश्वसितानि च - कामक्रीडायाः समुद्भवानिमलितानिच- पुरुषाभिलषणीययोषिदङ्गमर्दनानि च पाठान्तरेण मणितानि च - रतकूजितानि उपललितानि च - क्रीडितविशेषरूपाणि पाठान्तरेण ललितानिईप्सितानि क्रीडितानि वा स्थितानि च - स्वभवनेषु उत्सङ्गासनादिषु वा अवस्थानानि गमनानि च-हंसगत्या चङ्कमणानि प्रणयखेदितानि च - प्रणयरोषणानि प्रसादितानि च - कोपप्रसादनानीति द्वन्द्वस्तानि च स्मरन्- चिन्तयन् ।
रागमोहितमतिः अवश आत्मन इति गम्यते, कर्म्मवशं कर्मणः पारातन्त्रयं गतो यः स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International