SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/१३७ तत्तो च्चिय नित्थारो सेलगजवक्खाओ नन्नत्तो।। ॥४॥ तह धम्मकही भव्वाण साहए दिट्ठअविरइसहावो । सयलदुहहेउभूओ विसया विरयंति जीवाणं ।। ॥५॥ सत्ताणं दुहत्ताणं सरणंचरणं जिणिंदपन्नत्तं। आनंदरूविनिव्वाणसाहणं तहय देसेइ ।। जह तेसिं तरियव्वो रुद्दसमुद्दो तहेव संसारो। जह तेसि सगिहगमणं निव्वाणगमो तहा एत्थं ॥ जह सेलगपिट्ठाओ भट्ठो देवीइ मोहियमईओ। सावयसहस्सपउरंमिसायरे पाविओ निहणं ।। ॥८॥ तह अविरईइ नडिओ चरणचुओ दुक्खसावयाइण्णे । निवडइ उपारसंसारसायरे दारुणसरुवे ।। ॥९॥ जह देवी अक्खोहो पत्तो सट्ठाण जीवियसुहाई। तह चरणट्ठिओ साहू अक्खओहो जाइ निव्वाणं ॥ मू. (१३८)ततेणंसारयणद्दीवदेवयाजेणेव जिनपालिए तेणेव उवा० बहूहिं अनुलोमेहि य पडिलोमेहि य खरमहरसिंगारेहिं कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभि० विप्प० ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउ० तामेव दिसं पडिगया, तते णं से सेलए जक्खे जिनपालिएण सद्धिं लवणसमुदं मझमझेणं वीतियवति २ जेणेवचंपानयरीतेणेव उवागच्छतिर चंपाए नयरीए अग्गुजाणंसि जिनपालियंपट्ठातोओयारेति २ एवं वं०-एसणं देवा०! चंपानयरी दीसतित्तिक? जिनपालियं आपुच्छति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। मू. (१३९) ततेणं जिनपालिए चंपंअनुपविसतिर जेणेव सएगिहे जेणेव अम्मापियरो तेणेव उवागच्छइ २ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिनरक्खियवावत्तिं निवेदेति, तते णंजिनपालिए अम्मापियरोमित्तनातिजावपरियणेणंसद्धिं रोयमाणातिंबहूइंलोइयाइंमयकिच्चाई करेति २ कालेणं विगतसोयाजाया, ततेणंजिणपालियंअन्नया कयाइ सुहासणवरगतं अम्मापियरो एवंवंदासी-कहण्णंपुत्ता! जिनरक्खिएकालगए?, ततेणं से जिणपालिएअम्मापिऊणंलवणसमुद्दोत्तारंच कालिय- वायसमुत्थणं पोतवहणविवत्तिं च फलहखंडआसातणंच रयणदीवुत्तारंच रयणदीवदेवयागिहं च भोगविभूइं च रयणदीवदेवयाअप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणंचरयणदीवदेवयाउवसग्गंच जिनरक्खयविवत्तिं चलवणसमुद्दउत्तरणंच चंपागमणंच सेलगज- क्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेति, तते णं जिनपालिए जाव अप्पसोगे जाव विपुलाति भोगभोगाइं जमाणे विहरति । मू. (१४०) तेणंकालेणं२ समणे० समोसढे, धम्मं सोचा पव्वतिएएक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिति । एवामेव समणाउसो ! जाव माणुस्सए कामभोए नो पुणरवि आसाति सेणंजाव वीतिवतिस्सति जहा वा से जिनपालिए। एवं खलुजंबू For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy