________________
३४८
अन्तकृद्दशाङ्ग सूत्रम् ८/७/५६
२ अट्ठमं २ सव्वकाम०२ दसमं २ एक्केक्काए लयाए अट्ठ मासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासा वीसंदिवसा सेसंतहेव जाव सिद्धा।
वृ.एवं महासर्वतोभद्राऽपि, नवरमेकादयः सप्तान्ता उपवासास्तस्यां, स्तापनोपायगाथा॥१॥ “एगाती सत्तंते ठविउं मज्झंतु आइमणुपंतिं ।
सेसे कमसो ठविउं जाण महासव्वओभई ॥" इह षन्नवतिशतं तपोदिनानां एकोनपञ्चाशच्च पारणकदिनानि ततोऽस्यां द्वे शते पञ्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणमिति।
वर्ग:-८ अध्ययन-७ समाप्तानि
-वर्ग:-८, अध्ययनं-८:मू. (५७) एवं रामकण्हाविनवरं भद्दोत्तरपडिमंउवसंपज्जित्ताणं विहरतितं०-दुवालसमं करेति २ सव्वकाम०२ चोदसमं २ सव्व०२ सोलसमं २ सव्व०२ अट्ठार २ सव्व०२ वीसइमं २ सव्व०२ सोलसमं२ सव्वकाम०२ अट्ठार २ सव्वकाम०२ वीसइमं २ सव्व०२ दुवालसमं २ सव्वकाम० २ चोद्दसमं २ सव्व०२ वीसतिमं २
सव्व०२ दुवालसं २ सव्व०२ चोद्दसमं २ सव्वकाम०२ सोलसमं २ सव्व०२ अट्ठारसं २ सव्व०२ चोद्दसमं २ सव्व० २ सोलसमं सव्वकाम०२ अट्ठारसमं २ सव्व०२ वीसइमं २ सव्वकाम० २ दुवालसमं २ सव्व० २ अट्ठारसमं २ सव्वकाम०२ वीसतिमं २ सव्वकाम०२ दुवालसमं २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं, एक्काये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा।
वृ.भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं॥१॥ “पंचादी य नवंते ठविउ मज्झंतु आदिमणुपति।
सेसे कमसो ठविउं जाण भद्दोत्तरं खु९॥" । इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं शतद्वयं द्विनानामेकस्यां परिपाट्यां भवति, तच्चतुष्टये त्वतदेव चतुर्गुणमिति।वाचनान्तरे प्रतिमात्रयस्य लक्षणगाथा उपलभ्यन्ते, यथा० ॥१॥ “आई दोण्ह चतुत्थं आई भद्दोत्तराए बारसमं ।
बारसमं सोलसमं वीसतिमंचेव चरिमाइं॥" आदिः-प्रथमंतपः द्वयोः-क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थं-एकोपवासः, तथा आदिः-आद्यं तपो भद्रोत्तरायां-तृतीयप्रतिमायां द्वादशं-उपवासपञ्चकं, ततः क्रमेण द्वादशं उपवासपञ्चकंषोडशं-उपवाससप्तकं विंशतितमंचैव-उपवासनवकम्, एवंचचरमानि सर्वान्तिमतपांसि शेषाणि तुक्रमेण स्थाप्यन्त इति तपयेऽपि प्रथमपङ्कितरचनेति ।
-अथ द्वितीयादिपङ्कितरचनार्थमाह॥१॥ “पढमंतइयं तो जाव चरिमयं ऊणमाई उ पूरे ।
पंच य परिवाडीओ खुडगभद्दुत्तराए य॥" । प्रथमपङ्कतौ 'तइयंति तृतीयमङ्कतं पढम-द्वितीयपङ्किततरचनायां प्रथम स्थापयेत्, सच क्षुद्रसर्वतोभद्रायां त्रिको भवति, भद्रोत्तरायांतु सप्तकः, 'तो'ति ततोऽनन्तरं क्रमेणोत्तरान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org