SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१२ एएणं तुमे संता तच्चा जाव सब्भूया भावा कतो उवलद्धा?, . ततेणं सुबुद्धी जितसत्तु एवं वदासी-एएणं सामी! मए संताजाव भावा जिणवयणातो उवलद्धा, तते णं जितसत्तू सुबुद्धिं एवं व०-तं इच्छामि णं देवाणु० ! तव अंतिए जिनवयणं निसामेत्तए, ततेणंसुबुद्धी जितसत्तुस्सविचित्तं केवलिपन्नत्तंचाउज्जामंधम्मपरिकहेइ, तमाइक्खति जहा जीवा बज्झंति जाव पंच अणुव्वयातिं, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा निसम्म हट्ट० सुबुद्धिं अमचं एवं व०- सद्दहामि णं देवाणुप्पिया! निग्गंथं पावयणं ३ जाव से जहेयं तुब्भे वयह, तंइच्छामिणंतवअंतिएपंचाणुव्वइयं सत्तसिक्खावइयंजाव उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवा० ! मा पडिबंधं०, तए णं से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए * पंचाणुव्वइयं जाव दुवालसविहं सावयधम्म पडिवज्जइ, तते णं जितसत्तू समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति । तेणं कलेणं २ थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्मं सोचा जनवरं जियसतूं आपुच्छामि जाव पव्वयामि, अहासुहं देवा०!, तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवा०२ एवं व०-एवं खलु सामी ! मए थेराणं अंतिए धम्मे निसन्ते सेऽविय धम्मे इच्छियपडिच्छिए ३, तएणंअहंसामी! संसारभउव्विग्गेभीएजावइच्छामिणंतुब्बेहिं अब्भणुनाएस० जाव पव्वइत्तए, ततेणंजितसत्तू सुबुद्धिं एवं व०-अच्छासुताव देवाणु०! कतिवयातिवासाइंउरालातिं जाव जमाणाततो पच्छाएगयओथेराणं अंतिएमुंडे भवित्ता जाव पव्वइस्सामो, ततेणंसुबुद्धी जितसत्तुस्स एयमद्वं पडिसुणेति, तते णं तस्स जितसत्तुस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्स० पञ्चणुब्भवमाणस्स दुवालस वासाइं वीतिकंताईतेणं कालेणं २ थेरागमणंततेणं जितसत्तू धम्म सोचा एवं नवरं देवा०! सुबुद्धिं आमंतेमि जेट्टपुत्तं रज्जे ठवेमि, तएणंतुब्भं जाव पव्वयामि, अहासुहं, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा०२ सुबुद्धिं सद्दावेति २ एवं वयासी एवं खलु मए थेराणंजाव पव्वजामि, तुमंणं किं करेसि?, तते णं सुबुद्धी जितसत्तुंएवं व०-जाव के० अने आहारे वा जाव पव्वयामि, तं जति णं देवा० जाव पव्वयह गच्छह णं देवाणु० ! जेट्ट-पुत्तं च कुटुंबे ठावेहि २ सीयं दुरूहित्ताणं ममं अंतिए सीया जाल पाउब्भवेति, ततेणंसुबुद्धीएसीयाजावपाउब्भवइ, ततेणंजितसत्तू कोडुंबियपुरिसेसदावेति २ एवंव०-गच्छह गंतुब्भे देवा०! अदीनसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंतिजाव पव्वतिए । तते णं जितसत्तू एक्कारस अंगाइं अहिज्जति बहूणि वासाणि परियाओ मासियाए सिद्धे, ततेणं सुबुद्धी एक्कारस अंगाई अ० बहूणि वासाणि जाव सिद्धे । एवं खलु जंबू !समणेणं भगवया महावीरेणं बारसमस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. तत्तथा 'सुब्भिसद्दावित्ति शुभशब्दा अपि, 'दुब्भिसद्दत्ताए'त्ति दुष्टशब्दतया, 'पओगवीससापरिणय'त्तिप्रयोगेण-जीवव्यापारेण विश्रसयाच-स्वभावेनपरिणताः-अवस्थान्तरमापन्ना येतेतथा ‘आसखंधवरगए'त्तिअश्व एव स्कन्धः-पुद्गलप्रतचयरूपो वरः-प्रधानोऽश्वरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्ठमपिस्कन्ध इति व्यपदिष्टमिति, असब्भावुब्भावणाहिति असतां भावानां-वस्तूनां-वस्तुधर्माणांवायाउद्भावना-उत्क्षेपणानितास्तथा ताभिर्मिथ्यात्वाभिनिवेशेन च-विपर्यासाभिमानेन व्युद्ग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy