SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८६ ज्ञाताधर्मकथाङ्गसूत्रम् - १/-/१२/१४४ दयन् - अव्युत्पन्नमतिं व्युत्पन्नं कुर्वन् 'संते' इत्यादि सतो - विद्यमानान् 'तच्चे' ति तत्त्वरूपानंदंपर्यसमन्वितानित्यर्थः, अत एव तथ्यान् सत्यान्, एतदेव व्यतिरेकेणोच्यते - अवितथान्न वितथानित्यर्थः, किमुक्तं भवति ? - सद्भूतान् सता प्रकारेण भूतान् -यातान् सद्भूतान् एकार्था वैते शब्दाः, ‘अभिगमणट्टयाए’ अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमट्ठे 'ति एव - पुद्गलानामपरापररिणामलक्षणमर्थं 'उवाइ- णावित्तए' त्ति उपादापयितुं ग्राहयितुमित्यर्थः, 'अंतरावणाउ'त्ति परिखोदकमार्गान्तरालवर्त्तिनो हट्टात् कुम्भकारसम्बन्धिन इत्यर्थः, 'सज्जखारं 'ति सद्यो भस्म, 'अच्छे' त्यादि, अच्छं- निर्मल, पथ्यं - आरोग्यकरं जात्यं-प्रधानमिति भावः, तुनकं - लघु सुजरमिति ह्यदयं, 'उदगसंभारणिज्जेहिं' ति उदकवासकैः - वालकमुस्तादिभिः संभारयति - संभृतं करोति । इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शितः तथाऽप्येवं द्रष्टव्यः119 11 “मिच्छत्तमोहियमणा पावपसत्तावि पाणिणो वगुणा । फरिहोदगंव गुणिणो हवंति वरगुरुपसायाओ ।।” त्ति श्रुतस्कन्धः - 9 अध्ययनं - १२ – समाप्तम् - अध्ययनं - १३ - दर्दुरकः वृ. अथ त्रयोदशं व्याख्यायते, अस्य च पूर्वेण सहायं सम्बन्धः - अनन्तराध्ययने संसर्गविशोषाद्गुणोत्कर्षउक्तः, इह तु संसर्गविशेषाभावाद् गुणापकर्ष उच्यते, इत्येवं सम्बद्धमिदम् मू. (१४५ ) जति णं भंते! समणेणं० बारसमस्स अयमट्टे पन्नत्ते तेरसमस्स णं भंते ! नाय० के० अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं २ सोहम्मे कप्पे दद्दूरवडिंसए विमाणे सभाए सुहम्माए दहुरंसि सीहासणंसि दहुरे देवे चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिसाहिं एवं जहा सुरियाभो जाव दिव्वातिं भोगभोगाई भुंजमाणो विहरइ, इमं चणं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ जाव नट्टविहिं उवदंसित्ता पडिगते जहा सुरियाभे । भंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसति २ एवं व० - अहो णं भंते! दहुरे देवे महिड्डिए २ दहुरस्स णं भंते! देवस्स सा दिव्वा देविड्डी ३ कहिं गया० ? गो० सरीरं गया सरीरं अणुपविट्ठा कूडागारदिट्टंतो, दहुरेणं भंते! देवेणं सा दिव्वा देविड्डी ३ किण्णा लद्धा जाव अभिसमन्नागया ?, एवं खलु गो० ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए चेतिए सेणिए राया, तत्थ णं रायगिहे नंदे नामं मणियारसेट्ठी अड्डे दित्ते, तेणं कालेणं २ अहं गोयमा ! समोसड्डे परिसा निग्गया, सेणिए राया निग्गए, तते गं से नंदे मणियारसेट्ठी इमीसे कहाए लद्धट्टे समाणे ण्हाए पायचारेणं जाव पज्जुवासति, नंदे धम्मं सोच्चा समणोवासए जाते, तते णं अहं रायगिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, तते नं से नंदे मणियारसेट्ठीं अन्नया कदाइ असाहुदंसणेण य अपज्जुवासणाए य अननुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहिं परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड्ढमाणेहिं २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था, तते णं नंदे मणियारसेट्ठी अन्नता For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy