SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ तस्कन्धः -१, वर्ग:-, अध्ययनं -१३ गिम्हकालसमयंसि जेट्ठमूलंसि मासंसि अट्टमभत्तं परिगेण्हति २ पोसहसालाए जाव विहरति, तते णं नंदस्स अट्टमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अब्भत्थिते ५ - धन्ना णं ते जाव ईसरपभितओ जेसिं णं रायगिहस्स बहिया बहूओ बावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्त णं बहुजणो ण्हाति य पियति य पाणियं च संवहति, तं सेयं खलु ममं कल्लं पाउ० सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपव्वयस्स अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जाव नंदं पोक्खरणिं खणावेत्तएत्तिकट्टु एवं संपेहेति २ कल्लं पा० जाव पोसहं पारेति २ हाते कयबलिकम्मे मित्तनाइ जाव संपरिवुडे महत्थ जाव पाहुडं रायारिहं गेण्हति २ जेणेव सेणिए राया तेणेव उवा० २ जाव पाहुडं उवट्ठवेति २ एवं व० - इच्छामि णं सामी ! तुब्भेहिं अब्भणुन्नाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया ! तते णं नंदे सेणिएणं रन्ना अब्भणुण्णाते समाणे हट्ट० रायगिहं मज्झंमज्झेणं निग्गच्छति २ वत्थुपाढयरोइयंसि भूमिभागंसि नंदं पोक्खरणिं खणाविडं पयत्ते यावि होत्था, तते णं सा नंदा पोक्खरणी अणुपुव्वेणं खणमाणा २ पोक्खरणी जाया यावि होत्था चाउक्कोणा समतीरा अणुपुव्वसुजायवप्पसीयलजला संछण्णपत्तबिसमुणाला बहुप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तपफुल्लकेसरोववेया परिहत्थभमंतमच्छछप्पयअनेगसउणगणमिहुणवियरियसहुनइयमहुरसरनाइया पासाईया ४ । तते णं से नंदे मणियारसेट्ठी नंदाए पोक्खरणीए चउद्दिसिं चत्तारि वनसंडे रोवावेति । तए णं ते वनसंडा अणुपुव्वेणं सारक्खिज्जमाणा संगोविजमाणा य संवड्डियमाणा य से वनसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुष्फिया जाव उवसोभेमाणा २ चिट्ठति । ततेनं पुरच्छिमिल्ले वनडे एगं महं चित्तसभं करावेति अणेगखंभसयसंनिविट्टं पा०, तत्थ णं बहूणि किण्हाणि य जाव सुक्किलाणि य कट्टकम्माणि य पोत्थकम्माणि चित्त० लिप्प० गंधिमवेढिमपूरिमसंघातिम० उवदंसिज्जमाणई २ चिट्ठति, तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपच्चत्थुयाइं चिट्ठति, तत्थ णं बहवे नडा य नट्टा य जाव दिन्नभइभत्तवेयणा तालायरकम्मं करेमाणा विहरंति, रायगिहविणिग्गओ य जत्थ बहू जणो तेसु पुव्वन्नत्थेसु आसणसयणेसु संनिसन्नो य संतुयट्टो य सुणमाणो य पेच्छमाणो य सोहेमाणो य सुहंसुहेणं विहरइ, तते णं नंदे दाहिणिल्ले वनसंडे एगं महं महाणससालं करावेति अणेगखंभ० जाव रूवं तत्थ णं बहवे पुरिसा दिनभइभत्तवेयणा विपुलं असन ४ उवक्खडेंति बहूणं समणमाहण अतिहीकिवणवणीमगाणं परिभाएमाणा २ विहरति, १८७ तते णं नंदे मणियारसेट्ठी पच्चत्थिमिल्ले वनसंडे एगं महं तेगिच्छियसालं करेति, अनेगखंभसय० जाव रूवं, तत्थ णं बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिनभइभत्तवेयणा बहूणं वाहियाणं गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छं करेमाणा विहरंति, अन्ने य एत्थ बहवे पुरिसा दिन्न तेसिं बहूणं विहायाण य रोगि० गिला० दुब्बला० ओसहभेसज्जभत्तपाणेणं पडियारकम्मं करेमाणा विहरंति, तते णं नंदे उत्तरिल्ले वनसंडे एगं महं अलंकारियसभंकरेति, अनेगखंभसत- जाव पडिरूवं, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy