________________
१८८
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१३/१४५ तत्थ णं बहवे अलंकारियपुरिसा दिनभइभत्त० बहूणं समणाण य अणाहाण य गिलाणाण य रोगि० दुव्व० अलंकारियकम्मं करेमाणा २ विहरति । तते णं तीए नंदाए पोक्खरणीए बहवे सणाहा यअणाहाय पंथियाय पहियाय करोडिया कारिया० तणहार० पत्त० कट्ठ० अप्पेगतिया व्हायंति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहति अप्पे० विसञ्जितसेय जल्लमलपरिस्समनिद्दखुप्पिवासा सुहंसुहेणं विहरति ।
रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलमरणविविहमजणकयलिल. यघरयकुसुमसत्थरयअणेगसउणगणरुयरिभितसंकुलेसु सुहंसुहेणं अभिरममाणो २ विहरति।
तते णं नंदाए पोखरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो अन्नमन्त्रं एवं वदासी-धन्नेणं देवा०! नंदे मणियारसेट्टी कयत्थेजाव जम्मजीवियले जस्सणं इमेयारूवाणंदा पोक्खरणी चाउक्कोणा जावपडिरूवा, जस्सणं पुरथिमिल्लेतंचेव सव्वं चउसुवि वनसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसुय सन्निसन्नो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने कयाणं० लोया ! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया नंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति । तते णं से नंदे मणियारे बहुजणस्स अंतिए एतमटुं सोचा० हट्ट २ धाराहयकलंबगंपिव समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति
वृ. सर्वं सुगम, नवरं ‘एवं सुरियाभे'त्ति यथा राजप्रश्नकृते सूरिकाभो देवो वर्णितः एवं अयमपिवर्णनीयः, कियतावर्णकेनेत्याह-जाव दिव्वाई'इत्यादि, सचायंवर्णकः 'तिहिं परिसाहिं सत्तहिंअणिएहिं सत्तहिं अणियाहवईहिं इत्यादि, इमंचणं केवलकप्पंति इमंच केवलः-परिपूर्णः स चासौ कल्पश्च-स्वकार्यकरणसमर्थं इति केवलकल्पः केवल एव वा केवलकल्पः तं 'आभोएमाणे इहयावत्करणादिदं दृश्यं-'पासइ समणंभगवंमहावीर'मित्यादि, 'कूडागारदिटुंते'त्ति एवं चासौ सेकेणतुणं भंते! एवं वुच्चइ सरीरगंअणुपविट्ठा?,गोयमा! से जहा नामए कूडागारसाला सियादुहओ' बहिरन्तश्च 'गुत्ता लित्ता' सावरणत्वेनगोमयाधुपलेपनेनच, उभयतोगुप्तत्वमेवाहगुप्ता-बहिः प्राकारावृता गुत्तदुवारा अन्तर्गुप्तेत्यर्थः, अथवा गुप्ता गुप्तद्वारा द्वाराणां केषांचित् स्थगितत्वात् केषांचिच्चास्थितत्वादिति निवाया वायोरप्रवेशात् ‘निवायगंभीरा' किल महद् गृहं निवातं प्रायो न भवतीत्यत आह-निवातगम्भीरा निवातविशालेत्यर्थः,
तीसेणंकूडागारसालाए अदूरसामंतेएत्थणंमहंएगेजनसमूहेचिट्ठइ, तएणंसेजनसमूहे एग महं अब्भवद्दलयं वा वासवद्दलयं वा महावायं वा एजमाणं पासइ पासित्ता तं कूडागारसालं अंतोअणुपविसित्ताणं चिट्ठइ, सेतेणटेणंगोयमा! एवं वुच्चइ सरीरगंगया सरीरगंअणुपविट्ठत्ति, 'असाधुदर्शनेने तिसाधूनामदर्शनेनातएव अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन ‘अशुश्रूषणया' श्रवणेच्छाया अभावेन' सम्यकत्वपर्यवैः' सम्यकत्वरूपपरिणामविशेषैरेवं मिथ्यात्वपर्यवैरपि मिथ्यात्वं विशेषेण प्रतिपन्नो विप्रतिपन्नः,
काष्ठकर्माणि-दारुमयपुत्रिकादिनिर्मापणानिएवं सर्वत्र, नवरं पुस्तं-वस्त्रं चित्रं लेप्यंच प्रसिद्धंग्रन्थिमानि-यानि सूत्रेण ग्रथ्यन्तेमालावत्वेष्टिमानि-यानिवेष्टनतोनिष्पाद्यन्तेपुष्पमालाल
Jain Education International
For
For Private & Personal Use Only
___www.jainelibrary.org