SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-३, पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तएणं से पुरिसेममंअभीयंजाव विहरमाणंपासइ २ ताममंदोच्चंपितचंपिएवं वयासी-हं भो चुलणीपियासमणोवासया! तहेवजाव गायंआयंचइ, तएणं अहंतंउज्जलंजाव अहियासेमि, एवं तहेव उच्चारेयव्वं सव्वं जाव कनीयसंजाव आयंचइ, अहं तं उज्जले जाव अहियासे मि, तए णंसेपुरिसेममंअभीयंजावपासइ २ ताममंचउत्थंपिएवंवयासी-हंभोचुलणीपियासमणोवासया अपत्थियपत्थया जाव न भंजसि तो ते अज्ज जाइमा माया गुरु जाव ववरोविज्जसि, तएणं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे दोचंपि तचंपिममंएवं वयासी-हं भो चुलणीपिया समणोवासया! अज्ज जाव ववरोविजसि, तएणं तेणं पुरिसेणं दोच्चंपि तच्चंपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५ अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममंजेटुं पुत्तं साओ गिहाओ तहेव जाव कनीयसंजाव आयंचइ, तुब्भेऽवियणं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तंसेयं खलु ममंएयपुरिसंगिण्हित्तएत्तिकटुउद्घाइए, सेऽवियआगासेउप्पइए, मएऽवि य खंभे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी-नो खलु केई पुरिसे तव जाव कनीयसंल पुत्तं साओ गिहाओ निणेइ२ ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एसणं तुमे विदरिसणे दिट्टे, तंणं तुमंइयाणिं भग्गव्वए भग्गनियमे भग्गपोसहे विहरसि, तंणंतुमपुत्ता! एयस्स ठाणस्स आलोएहि जावपडिवजाहि, तएणं सेचुलणीपिया समणोवासए अम्मगाए भद्दाए सत्थवाहीएतहत्तिएयमद्वं विनएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ मू. (३१) तए णं से चुलनीपिया समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरइ, पढमं उवासगपडिमं अहासुत्तं जहा आनंदो जाव एक्कारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुच्छिमेणं अरुणप्पभे विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई पन्नत्ता । महाविदेहे वासे सिज्झिहिइ ५॥निक्खेवो वृ. 'तओ मंससोल्ले' त्ति त्रीणणि मांसशूल्यकानि शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदानभरियंसि' त्ति आदानम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायाग्नावुत्ताप्यतेतद्वृते, 'कडाहंसित्ति कटाहे-लोहमयभाजनविशेषे, आद्रहयामिउत्क्वाथयामि आयंचामि'त्ति आसिञ्चामि ॥ ___ “एस णं तए विदरिसणे दिट्टे' त्ति एतच्च त्वया विदर्शनं – विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गव्वए'त्ति भग्नव्रतः, स्थूलप्राणातिपातविरतेर्भावतो भग्नत्वात्, तद्विनाशार्थं कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात्, 'भग्ननियमः' कोपोदयेउनोत्तरगुणस्यक्रोधाभिग्रहरूपस्य भग्नत्वात्, ‘भग्नपोषधः' अव्यापारपौषधभङ्गत्वात्, ‘एयस्स' त्ति द्वीतीयार्थत्वात् षष्ठयाः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिक्कमाहिनिवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिकां कुत्सांविधेहि, विउट्टाहि-वित्रोटय तद्भावामुंबन्धच्छेदं विधेहि, विसोहेहि-अतिचारमलक्षालनेन अकरणयाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy