SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९६ उपासकदशाङ्गसूत्रम् ३/३१ अब्भुट्टेहि-तदकरणाभ्युपगमं कुरु, 'अहारिहंतवोकम्मंपायच्छित्तंपडिवजाहि' त्ति प्रतीतं, एतेन च निशीथादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति ये प्रतिपद्यन्ते तन्मतमपास्तं, साधूद्देशेन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात् अध्ययनं-३- समाप्तम् (अध्ययनं-४-सुरादेवः मू. (३२) उक्खेवओ चउत्थस्स अज्झयणस्स, एवं खलुजम्बू! तेणंकालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसत्तू राया, सुरादेवे गाहावई अड्डे छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं, धन्ना भारिया, सामी समोसढे, जहाआनंदोतहेवपडिवज्जइ गिहिधम्म, जहाकामदेवोजाव समणस्स भगवओमहावीरस्स धम्मपन्नत्तिं उवसंपजित्ताणं विहरइ। वृ. अथ चतुर्थमारभ्यते, तदपि सुगमं नवरं चैत्यं कोष्ठकं, पुस्तकान्तरे काममहावनं, धन्या च भार्या। मू. (३३) तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकाललसमयंसि एगे देवे अंतियं पाउब्भवित्था से देवे एगं महं नीलुप्पल जाव असिंगहाय सुरादेवं समणोवासयं एवं वयासी-हंभो सुरादेवा समणोवासया! अपत्थियपत्थिया ४ जइणं तुमंसीलाइंजाव न भंजसि तो ते जेहें पुत्तं साओ गिहाओ नीणेमि २ ता तव अग्गओ घाएमि २ ता पंच सोल्लए करेमि आदानभरियसि कडाहयंसि अद्दहेमि २ ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि, एवं मज्झिमयं, कनीयसं, एकेके पंच सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एक्केके पंचसोल्लया, तए णं से देवे सुरादेवं समणोवासयं चउत्थंपि एवं वयासी __हं भो सुरादेवा !समणोवासया अपत्थियपत्थिया ४ जाव न परिचयासि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायके पक्खिवामि, तंजहा-सासे कासे जाव कोढे, जहा णं तुमं अदृदुहट्ट जाव ववरोविञ्जसि, तएणं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चंपि तच्चंपि भणइजाव ववरोविज्जसि, तएणं तस्स सुरादेवस्स समणोवासयस्सतेणं देवेणं दोच्चंपतचंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ -अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं जाव कनीयसं जाव आयंचइ, जेऽवि य इमे सोलस रोगायंका तेऽवि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलुममंएयं पुरिसंगिण्हित्तएत्तिकट्ट उद्धाइए, सेऽविय आगासे उप्पइए, तेण यखंभे आसाइए महयामहया सद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ २ त्ता एवं वयासी किण्णं देवाणुप्पिया ! तुब्भेहिं महया महया सद्देणं कोलाहले कए?, तए णं से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहेइ जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कनीयसं, नो खलु देवाणुप्पिया! तुब्भे केऽवि पुरिसे For Private & Personal Use Only Jain Education International For Priv www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy