SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-४, २९७ सरीरंसिजमगसमगं सोलस रोगायङ्के पक्खिवइ, एस णं केवि पुरिसे तुब्भं उवसग्गं करेइ, सेसं जहा चुलणीपियस्स तहा भणइ, एवं सेसं जहाचुलणीपियस्स निरवसेसंजाव सोहम्मे कप्पेअरुणकंते विमाणे उववन्ने । चत्तारि पलिओवमाई ठिई, महाविदेहे वासे सिज्झिहिइ ५, निक्खेवो ।। वृ. 'जगमसमगं' ति यौगपद्येनेत्यर्थः, 'सासे' इत्यादौ यावत्करणादिदं दृश्यं सासे १ काले २ जरे ३ दाहे ४, कुच्छिसूले ५ भगन्दरे ६ । अरिसा ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारए ११॥ अच्छिवेयणा १२ कण्णवेयणा १३ कण्हू १४ उदरे १५ कोढे १६ ।' अध्ययनं-४- समाप्तम् (अध्ययनं-५-क्षुल्लशतकः मू. (३४) एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, संखवने उज्जाणे जियसत्तू राया, चुल्लुसयए गाहावई अड्डेजाव छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोसढे, जहा आनंदो तहा गिहिधम्म पडिवज्जइ, सेसं जहा कामदेवो जाव धम्मपन्नत्ति उवसंपज्जित्ताणं विहरइ ॥ __ मू. (३५) तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं जाव असिंगहाय एवं वयासी-हं भो चुल्लसयगा समणोवासया! जाव न भंजसि तो ते अज्ज जेठं पुत्तं साओ गिहाओ नीणेमि एवं जहा चुलणीपियं, नवरं एक्केके सत्तमंससोल्लया जाव कनीयसं जाव आयंचामि, तएणं से चुल्लसयए समणोवासे जाव विहरइ, तएणंसेदेवेचुल्लसयगंसमणोवासयंचउत्थंपिएवंवयासी-हंभोचुल्लसयगा! समणोवासया जावन भंजसि तो ते अञ्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्डिपउत्ताओ छ पवित्थरपउत्ताओ ताओ साओ गिहाओ नीणेमि २ त्ता आलभियाए नयरीए सिंघाडग जाव पहेसुसव्वओसमंता विप्पइरामि, जहाणंतुमंअट्टदुहट्टवसट्टेअकाले चेवजीवियाओववरोविजसि . तएणं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समणे अभीए जाव विहरइ, तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासित्ता दोच्चंपि तचंपि तहेव भणइ जाव ववरोविज्जसि, तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स अयमेयारुवे अज्झथिए ४ अहोणं इमे पुरिसे अनारिए जहा चुलणीपिया तहा चिंतेइ जाव कनीयसंजाव आयंचइ, जाओऽवियणंइमाओ ममंछ हिरण्णकोडीओ छ निहाणपउत्ताओछबुड्डिपउत्ताओ छ पवित्थर पउत्ताओ ताओऽवि य णं इच्छइ ममं साओ गिहाओ नीणेत्ता आलभीयाए नयरीए सिंघाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्ठ उद्घाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेव कहेइ ५ मू. (३६) सेसंजहाचुलणीपियस्सजाव सोहम्मे कप्पे अरुणसिढे विमाणे उववन्ने, चत्तारि पलिओवमाइं ठिई सेसं तहेव जाव महाविदेहे वासे सिज्झिहिइ ५ ॥ निक्खेवो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy