SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९८ उपासकदशाङ्गसूत्रम् ५ / ३५ वृ. पञ्चमं कण्ठय् ॥ अध्ययनं - ५ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता उपासकदशाङ्गसूत्रस्य पञ्चमअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता अध्ययनं - ६ - कुण्डकोलिकः मू. (३७) ।। छट्ठस्स उक्खेवओ-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं कंपिल्लपुरे नयरे सहसंबवणे उज्जाणे जियसत्तू राया कुंडकोलिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्ढिपउत्ताओ छ पवित्थरपउत्ताओ छ वया दसगोसाहस्सिएणं वएणं । सामी समोसढे, जहा कामदेवो तहा सावयधम्मं पडिवज्जइ । सच्चैव वत्तव्वया जाव पडिला भेमाणे विहरइ । मू. (३८) तए णं से कुंडकोलिए समणोवासए अन्नया कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ २ त्ता नाममुद्दगं च उत्तरिज्जगंच पुढविसिलापट्टए ठवेइ २ त्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरइ, तए णं तस्स कुंडकोलियस्स समणोवासयस्स एगे देवे अंतियं पाउब्भवित्था तए णं से देवे नाममुद्दं च उत्तरिज्जं च पुढविसिलापट्टयाओ गेण्हइ २ त्ता सखिखिणि अंतलिक्खपडिवन्ने कुंडकोलियं समणोवासयं एवं वयासी हं भो कुंडकोलिया ! समणोवासया सुंदरी णं देवाणुप्पिया गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती-नत्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इ वा नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती अत्थि उट्ठाणे इ वा जाव परक्कमे इ वा अनियया सव्वभावा, तणं से कुंडकोलिए समणोवासए तं देवं एवं वयासी - जइ णं देवा ! सुंदरी गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती नत्थि उट्ठाणे इ वा जाव नियया सव्वभावा, मगुली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती अत्थि उट्ठाणे इ वा जाव अनियया सव्वभावा, तुमेणं देवा ! इमा इयारूवा दव्वा देविड्डी दिव्वा देवजुई दिव्वे देवाणुभावे किणा लद्धे किणा पत्ते किणा अभिसमन्नागए किं उड्डाणेणं जाव पुरिसक्कारपरक्कमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ?, तए णं से देवे कुंडकोलियं समणोवासयं एवं वयासी - एवं खलु, देवाणुप्पिया ! मए इमेयारूवा दिव्वा देविड्ढी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया तए णं से कुंडकोलिए समणोवासए तं देवं एवं वयासी जइ णं देवा ! तुमे इमा एयारूवा दिव्वा देविड्ढी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नत्थि उट्ठाणे इ वा पते किं न देवा ?, अह णं देवा तुमे इमा एयारूवा दिव्वा देविड्डी ३ उट्ठाणेणं जाव परक्कमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदसि - सुंदरी णं गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती- नत्थि उट्टाणे इ वा जाव नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती - अत्थि उट्टाणे इ वा जाव अनियया सव्वभावा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy