SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रम् ३/३० समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तएणं से देवे चुलणीपियंसमणोवासयं अभीयं जाव पासइ २ त्ता दोच्चंपि तचच्चंपि चुलणीपियं समणोवासयं एवं वयासी हं भो चुलणीपिया समणोवासया ! तं चैव भणइ, सो जाव विहरइ, २९४ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासित्ता आसुरुत्ते ४ चुलणीपियस्स समणोवासयस्स जेट्टं पुत्तं गिहाओ नीणेइ २ त्ता अग्गओ घाएइ २ त्ता तओ मंससोल्लए करेइ २ त्ता आदानमरियंसि कडाहयंसि अद्दइ २ त्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणियेण य आयञ्चइ, तए णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता दोच्चंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया जाव न भंजसि तो ते अहं अज्र मज्झिमं पुत्तं साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि जहा जेट्टं पुत्तं तहेव भणइ तहेव करेइ एवं तच्चंपि कनीयसं जाव अहियासेइ, तणं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता चउत्थंपि चतुलणीपियं समणोवामयं एवं वयासी- “हं भो चुलणीपिया समणोवासया अपत्थियपत्थया ४ जइ गं तुमं जावन भंजसि तओ अहं अज्ज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तं ते साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि २ त्ता तओ मंससोल्लए करेमि २त्ता आदानमरियंसि कडाहयंसि अद्दहेमि २ त्ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ २ त्ता चुलणीपियं समणोवासयं दोच्चंपि तच्चंपि एवं वयासी-हं भो चुलणीपिया समणोवायसा ! तहेव जाव बवरोविज्जसि, तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ५ अहो णं इमे पुरिसे अनारिए अणनरियबुद्धी अनारियाई पावाई कम्माई समायरइ, जेणं ममं जेट्टं पुत्तं साओ गिहाओ नीणेइ २ त्ता मम अग्गओ घाएइ २ त्ता जहा कयं तहा चिंतेइ जाव गायं आयंचइ, जेणं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयंचइ, जेणं ममं कनीयसं पुत्तं साओ गिहाओ तहेव जाव आयंचटइ, जाऽवि य णं इमा ममं माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तंपि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्धाइए, सेऽवि य अगासे उप्पइए, तेणं च खंभे आसाइए, महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही तं कोलाहलसद्दं सोच्चा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ २ त्ता चुलणीपियं समणोवासयं एवं वयासी- किण्णं पुत्ता ! तुमं महया सद्देणं कोलाहले कए ? तणं से चुलणीपिया समणोवासए अम्मयं भद्दं सत्थवाहिं एवं वयासी- एवं खलु अम्मो जाणामि केवि पुरिसे आसुरुत्ते ५ एगं महं नीलुप्पल जाव असिं गहाय ममं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया ४ जइ णं तुमं जाव ववरोविज्जासि, अहं तेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy