SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२, २९३ मू. (२८) तएणं से कामदेवे समणोवासए पढम उवासगपडिमं उवसंपज्जित्ताणं विहरइ, तएणं से कामदेव समणोवासए बहूहिं जाव भावेत्ता वीसंवासाइं समणोवासगपरियागं पाउणित्ता एक्कारस उवासगपडिमाओसम्मकाएणंफासेत्तामासियाएसंलेहणाए अप्पाणंझूसित्ता सढि भत्ताइंअणसणाएछेदेत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणंदेवाणंचत्तारि पलिओवमाइंठिई पन्नत्ता कामदेवस्सऽवि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता। से णं भंते ! कामदेवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गमिहिइ कहिं उववजिहिइ?, गो० ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो - वृ. 'निक्खेवओ'त्ति निगमनवाक्यं वाच्यं, तच्चेदं एवं खलु जम्बू! समणेणंजाव संपत्तेणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि । अध्ययनं-- २ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता उपासकदशाङ्ग सूत्रस्य द्वीतीयअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ( अध्ययनं ३-चुलनीपिता ) मू. (२९) उक्खेवो तइयस्स अज्झयणस्स-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसत्तू राया। ___ तत्थ णं वाणारसीए नगरीए चुलणीपिया नामंगाहावई परिवसइ, अड्डेजाव अपरिभूए, सामा भारिया, अट्ठ हिरण्णकोडीओ निहाणपउत्ताओअट्ठ बुड्डिपउत्ताओ अट्ठ पवित्थरपउत्ताओ अट्ठ वया दसगासाहस्सिएणं वएणं जहा आनंदो राईसर जाव सव्वकज्जवट्टावए यावि होत्था, सामी समोसढे, परिसा निग्गया, चुलणीपियावि जहा आनंदो तहा निग्गओ, तहेव गिहिधम्म पडिवज्जइ, गोयमपुच्छा तहेव सेसंजहा कामदेवस्स जाव पोसहसालाए पोसहिए बंभचारी समणस्स भगवओ महाविरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ वृ. अथ तृतीयं व्याख्यायते, तच्च सुगममेव, नवरं 'उक्खेवो' त्ति उपक्षेपः- उपोद्घातः तृतीयाध्ययनम्य वाच्यः, सचायम् जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते ! अज्झयणस्स के अढे पन्नत्ते? इति, कण्ठ्यश्चायम् ॥ तथा क्वचित्कोष्ठकं चैत्यमधीतं क्वचिन्महाकामवनमिति, श्यामा नाम भार्या मू. (३०) तएणं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउब्भूएतएणं से देवे एगं नीलुप्पल जाव असिंगहाय चुलणीपियंसमणोवासयं एवं वयासी-हंभो चुलणीपिया! समणोवासया जहा कामदेवो जाव न भंजासि तो ते अहं अजजेटुं पुत्तं साओ गिहाओ नीणेमि २ ता तव अग्गओघाएमिर तातओ मंससोल्ले करेमि र त्ता आदान भरियंसि कडाहयंसि अदहेमि २ ता तव गायं मंसेण य सोणिएण य आयञ्चामि, ___जहाणं तुमंअट्टदुहट्टवसट्टे अकाले चेवजीवियाओ ववरोविज्जसि, तएणंसेचुलणीपिया For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy