________________
२९२
उपासकदशाङ्गसूत्रम् २ / २६
दिसिव्वयं उवभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई तंजहा- सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो, अपच्छिममारणन्तिसंलेहणाझूसणाआराहणा,
अयमाउसो ! आगारसमाइए धम्मे पन्नत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासए समणोवासिया वा विहरमाणे आणाए आराहए भवइ ॥
तणं सा महइमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोच्चा निसम्म हट्टतुट्ठ जाव हियया उट्ठाए उट्ठेइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदइ नमंसइ २ त्ता अत्थेगइया मुंडा भवित्ता अगाराओ अनगारियं पव्वइया, अत्थेगइया पञ्चणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवन्ना, अवसेसा णं परिसा समणं भगवं महावीरं वंदित्ता नमंसित्ता एवं वयासी
सुयक्खाए णं भंते! निग्गंथे पावयणे, एवं सुपन्नत्ते भेदतः, सुभासिए वचनव्यक्तितः, सुविणीए सुष्ठु शिष्येषु विनियोजनात्, सुभाविए तत्त्वभणनात्, अनुत्तरे भंते! निग्गंथे पावयणे, धम्मं णं आइक्खमाणा उवसमं आइक्खह, क्रोधादिनिग्रहमित्यर्थः, उवसमं आइक्खमाणा विवेगं आइक्खह, बाह्यग्रन्थत्यागमित्यर्थः, विवेगं आइक्खमाणा वेरमणं आइक्खह, मनोनिवत्तिमित्यर्थः, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खइ, धर्ममुपशमादिस्वरूपं ब्रूथेति हृदयं, नत्थि अन्ने कोइ समणे वा माहणे वा जे एरिसं धम्ममाइविखत्तए, प्रभुरिति शेषः, किमङ्ग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगयत्ति ॥
मू. (२७) कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूनं कामदेवा ! तुब्भं पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिए पाउब्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्वइ २ त्ता आसुरुत्ते ४ एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी-हं भो कामदेवा ! जाव जीवियाओ ववरोविज्झसि, तं तुमं तेणं देवेणं एवंवुत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिन्निवि उवसग्गा तहेव पडिउच्चारेयव्वा जाव देवे पडिगओ, से नूनं कामदेवा अड्डे समट्टे ?, हन्ता, अत्थि,
अज्जो इ समणे भगवं महावीरे बहवे समणे निग्गंथे य निग्गंधीओ य आमंतेत्ता एवं वयासी- जइ ताव अज्जो ! समणोवासगा गिहिणो गिहमज्झावसंता दिव्वमाणुसतिरिक्खजोणिए उवसग्गे सम्मं सहति जाव अहियासेंति, सक्का पुण्णाई अज्जो ! समणेहिं निग्गंथेहिं दुवालस गणिपिडगं अहिज्जमाणेहिं दिव्यमाणुसतिरिक्खजोणिए सम्मं सहित्तए जाव अहियासित्तए, तओ ते बहवे समणा निग्गन्था य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमहं विनएणं पडिसुणंति ।
तएण से कामदेवे समणोवासए हट्ट जाव समणं भगवं महावीरं पसिणाइं पुच्छइ अट्ठमादियइ, समणं भगवं महावीरं तिक्खुत्तो वंदइ नमंसइ २ त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए तए णं समणे भगवं महावीरे अन्नया कयाइ चंपाओ पडिनिक्खमइ २ त्ता बहिया जणवयविहारं विहरइ । वृ. 'अट्ठे समट्टे' त्ति अस्त्येषोऽर्थ इत्यर्थः, अथवा अर्थः- प्रयोदितं वस्तु समर्थः - सङ्गतः हन्ता इति कोमलामन्त्रणवचनं, 'अज्जो' त्ति आर्या इत्येवमामन्त्र्यैवमवादीदिति, ‘संहति 'त्ति यावत्करणादिदं दृश्यं - स्वमंति तितिक्खंति, एकार्थाश्चैते, विशेषव्याख्यानमप्येषामस्ति तदन्यतोऽवसेयमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org