SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२, २९१ पासाईया दरसणिज्जा अभिरूवा पडिरूवा, तमाइक्खइ' यदेतत् धर्मफलं तदाख्याति, -तथा ‘एवंखलुचउहि ठाणेहिंजीवानेरइयत्ताए कम्मंपकरेन्ति, एव'मितवक्ष्यमाणप्रकारेणेति, नेरइयत्ताए कम्मं पकरेत्ता नेरइएसु उववजन्ति, तंजहा-महारम्भयाए महापरिग्गहयाए पञ्चेन्दियवहेणं कुणिमाहारेणं' 'कुणिमं' ति मांसं, एवं च एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाएअलियवयणेणं उक्कञ्चणयाएवञ्चणयाए, तत्रमाया-वञ्चनबुद्धिः उत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्यसमीपवर्तिविदग्धचित्तरक्षणार्थंक्षणमव्यापारतयाअवस्थानं, वञ्चनं-प्रतारणं॥मणूसेसु पगइभद्दयाए पगइविणीययाए माणुक्कोसयाए अमच्छरियाए, प्रकृतिभद्रकता-स्वभावत एवापरोपतापिता, अनुक्रोशो-दया। देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराए बालवतोकम्मेणं, तमाइक्खइ ।। यदेवमुक्तरूपं नारकत्वादिनिबन्धनं तदाख्यातीत्यर्थः । तथा॥१॥ जह जह नरया गम्मन्ती जे नरया जाय वेयणा नरए। सारीरमाणसाइंदुक्खाइ तिरिक्खजोणीए॥ ॥२॥ माणुस्संच अनिच्चं वाहिजरामरणवेयणापउरं। देवे य देवलोए देवेहिं देवसोक्खाई ।। ॥३॥ नरगं तिरिक्खजोणिं माणुसभावं च देवलोगं च । सिद्धिं च सिद्धिवसहिं छज्जीवणियं परिकहेइ॥ ॥४॥ जह जीवा बज्झन्ती मुच्चन्ती जह य सङ्किलिस्सन्ति । जह दुक्खाणं अन्तं करेन्ति केई अपडिबद्धा ।। ॥५॥ अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेन्ति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेन्ति॥ - आर्ताः-शरीरतो दुःखिताः आर्तितचित्ताः-शोकादिपीडिताः, आर्ताद्वा ध्यानविशेषदार्तितचित्ता इति। ॥६॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो। जह य परिहीणकम्मा सिद्धा सिद्धलयमुवेन्ति ॥ अथानुष्ठेयानुष्ठानलक्षणं धर्ममाह-'तमेव धम्मं दुविहमाहाक्खियं' येन धर्मेणं सिद्धा, सिद्धालयमुपयान्ति स एव धर्मो द्विविध आख्यात इत्यर्थः, जहा आगारधम्मंच अनगारधम्मंच, अनगारधम्मोइह खलु सव्वओ सर्वान्धनधान्यादिप्रकारानाश्रित्य 'सव्वत्ताए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः, अगाराओ अनगारियं पव्वइयस्स सव्वाओ पाणाइवायाओ वेरमणं, एवंमुसावायाओअदिन्नादाणमेहुणपरिग्गहराईभोयणाओवेरमणं, अयमाउसो! अनगारसामाइए धम्मे पन्नत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवइ। - अगारधम्म दुवालसविहं आइक्खइ, तंजहा-पञ्चाणुव्वयाइं तिण्णि गुणव्वयाइं चत्तारि सिक्खावयाई, पञ्च अणुव्वयाई तंजहा-थूलाओ पाणाइवायाओ वेरमणं एवं मुसावायाओ अदिन्नादाणओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणव्वयाइं तंजहा-अणट्ठादण्डवेरमणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy