________________
२९०
उपासकदशाङ्गसूत्रम् २/२६ आर्यदेशोत्पन्नानामनार्याणां-म्लेच्छानामग्लान्या अखेदेनेति॥
'साऽविय णं अद्धमागहा भासा तेसिं आरियमनारियाणं अप्पणो भासाए परिणामेणं परिणमई'स्वभाषापरिणामेनेत्यर्थः,धर्मकथामेवदर्शयति-'अस्थि लोए अत्थिअलोए एवंजीवा अजीवा बन्धे मोक्खे पुण्णे पावे आसवे संवरे वेयणा निजरा' एतेषामस्तित्वदर्शनेन शून्यज्ञाननिरात्मद्वैतैकान्तक्षणिकनित्यवादिनास्तिकादिकुदर्शननिराकरणात् परिणामिवस्तुप्रतिपादनेन सकलैहिकामुष्मिकक्रियाणामनवद्यत्वमावेदितं, तथा अस्थिअरहंताचक्कवट्टीबलदेवा वासुदेवा नरगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिनिव्वाणे परिनिव्वुया' सिद्धिः-कृतकृत्यता परिनिर्वाणं-सकलकर्मकृतविकारविरहादतिस्वास्थ्य एवं सिद्धपरिनिर्वृतानामपि विशेषोऽवसेयः । - तथा अत्थि पाणाइवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे, अत्थि कोहे, माणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामोसे मिच्छादसणसल्ले, अस्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादसणसल्लविवेगे, किं बहुना? सव्वं अस्थिवं अथित्ति वयइ, सव्वं नत्थिभावनस्थित्ति वयइ, सुचिण्णा कम्मासुचिण्णफलाभवन्ति' सुचरिताःक्रियादानादिकाः सुचीर्णफलाः-पुण्यफला भवन्तीत्यर्थः, 'दुच्चिण्णा कम्मादुच्चिण्णफला भवन्ति, 'फुसइ पुण्णपावे' बध्नात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्ख्यमतेनेव न बध्यते, ‘पञ्चायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, “सफले कल्लाणपवए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खइ' अनन्तरोक्तं ज्ञेयद्धेयानश्रद्धानरूपमाचष्टे इत्यर्थः, तथा
-'इणमेवनिग्गंथेपावयणेसचे' इदमेव प्रत्यक्ष नैर्ग्रन्थं प्रवचन-जिनशासनसत्यं सद्भूतं कषादिशुद्धत्वात्सुवर्णवत् 'अनुत्तरे' अविद्यमानप्रधानतरं 'केवलिए अद्वितीयं 'संसुद्धे निर्दोषं 'पडिपुण्णे' सद्गुणभृतं 'नेयाउए' नैयायिकंन्यायनिष्ठं सल्लगत्तणे मायादिशल्यकर्तनं सिद्धिमग्गे' हितप्राप्तिपथः ‘मुत्तिमग्गे' अहितविच्युतेरुपायः, 'निजाणमग्गे' सिद्धिक्षेत्रावाप्तिपथः परिनिव्वाणमग्गे' कर्माभावप्रभवसुखोपायः, 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखक्षयोपायः, इदमेवप्रवचनं फलतःप्ररूपयति- 'इत्थं ठियाजीवासिझंति निष्ठितार्थतयाबुझंतिकेवलितयामुच्चन्ति-कर्मभिः परिनिव्वायन्ति स्वथीभवन्ति, किमुक्तं भवति?-सव्वदुक्खाणमन्तं करेन्ति, एगच्चा पुण एगे भयन्तारो, एकाच्या अद्वितीयपूज्याः संयमानुष्ठाने वा असशीअर्चा-शरीरं येषां ते एकार्चाः, तेपुनरेके केचनयेन सिध्यन्ति ते भक्तारो-निर्ग्रन्थप्रवचनसेवका भदन्ता वा-भट्टारका भयत्रातारो वा, 'पुव्वकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवन्ति महिड्डिएसु महज्जुइएसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसुदूरङ्गएसु चिरट्ठिइएसु, तेणं तत्थ देवा भवन्ति महिड्डियाजावचिरट्ठिइया हारविराइयवच्छा कडगतुडिय-थम्मियभुया अङ्गदकुण्डलमट्ठगण्डतलकण्णपीढधारा विचित्तहत्याभरणा विचित्तमालाम- उलीमउडा-विदीप्तानि विचित्राणि वा 'मउली'त्ति मुकुटविशेषः कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधराभासुरबोन्दी पलम्बवणमालाधरा दिव्वेणं वव्वेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इवीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाएछायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेसाएदस दिसाओउज्जोएमाणापभासेमाणा गइकल्लाणा ढिइकल्लाणाआगमेसिभद्दा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org