SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -२, २८९ महावीरे जाव विहरइ तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता नमंसित्ता तओ पडिनियत्तस्स पोसहं पारित्तएत्तिकट्टु एवं संपेहेइ २ त्ता सुद्धप्पावेसाइं वत्थाई जाव अप्पमहग्घ० जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिनिक्खमइ २ त्ता चंपं नगरिं मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव पुण्णभद्दे चेइए जहा संखो जाव पज्जुवासइ । तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा समत्ता वृ. 'जहा संखे' त्ति यथा शङ्खः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः-अन्ये पञ्चविधमभिगमं सचित्तद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शङ्खः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान्, अयमपि पौषधिक इति शङ्खनोपमितः ॥ यावत्करणादिदं द्रष्टव्यं -'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे पञ्जलिउडे पज्जुवासइ' त्ति । 'तए णंसमणे ३ कामदेवरस समणोवासयस्स तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तच्चैवं सविशेषमुपदर्श्यते- 'तए णं समणे भगवं महावीरे कामदेवस्स समणीवासयस्स तीय महइमहालिया - तस्याश्च महातिमहत्या इत्यर्थः । 'इसिपरिसाए मुनिपरिसाए जइ परिसाए' तत्र पश्यन्तीति ऋषयः अवध्यादिज्ञानवन्तः, मुनयो - वाचंयमाः, यतयो– धर्मक्रियासु प्रयतमानाः, 'अनेगसयवंदाए' अनेकशतप्रमाणानि वृन्दानि यस्यां सा तथा 'अनेगसयवन्दपरिवाराए' अनेकशतप्रमाणानि यानि वृन्दानि तानि वृन्दानि परिवारो यस्य । सा तथा, तस्याः धर्मं परिकथयतीति सम्बन्धः, किम्भूतो भगवान् ? - 'ओहबले अइब्बले महब्बले' ओघबलः - अव्यवच्छिन्नबलः अतिबलः - अतिक्रान्ताशेष पुरुषामरतिर्यग्बलः, महाबलःअप्रमितबलः, एतदेव प्रपञ्चयते- 'अपरिमियबलविरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि यानिबलादीनि तैर्युक्तो यः स तथा, तत्र बलं - सारीरः प्राणः वीर्यं - जीवप्रभवः तेजो- दीप्तिः माहात्म्यं - महानुभावता कान्तिः - काम्यता 'सारयनवमेह थणियमहुरनिग्घोस- दुन्दुभिसरे' शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निर्घोषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा, - - 'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्डे पवट्टियाए' गलविवरस्य वर्तुलत्वात्, 'सिरे सङ्किलाए' मूर्धनि सङ्कीर्णया, आयामस्य मूर्ध्ना स्खलितत्वात्, ‘अगरलाए’ व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवरखञ्चयमानयेत्यर्थः, 'सव्वक्खरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या 'पुण्णरत्ताए' परिपूर्णमधुरया 'सव्वभासाणुगामिणीए' सरस्सईए - भणित्या 'जोयणनीहारिणा सरेणं' योजनातिक्रामिणा शब्देन, 'अद्धमागहाए भासाए भासइ अरहा धम्मं परिकहेइ,' अर्धमागधी भाषा यस्यां 'रसोर्लशी मागध्या' मित्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान् ? अर्हन्- पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात्, कं ? 'धर्म्म' श्रद्धेयज्ञेया- नुष्ठेवस्तु श्रद्धानत्रानानुष्ठानरूपं । तथा परिकथयति अशेषविशेषकथनेनेति । तथा 'तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्माइक्खइ' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम् 7 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy