SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४४ अन्तकृद्दशाङ्ग सूत्रम् ८ /१/४८ कल्पनया चतुस्त्रिंशत्षष्ठानि एतेषां स्थूलमणितया कल्पितत्वात्, एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट्पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवाऽष्टाभिः षङ्भिश्च रेखाभिः पञ्चत्रिंशकोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानीति, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनप्यष्ट च षष्ठानि, स्थापना त्वेषां पूर्ववत्, पुनरप्यष्टमषष्ठचतुर्थानीति, प्रथमायां परिपाट्यआं सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा - अभिलषणीया रसादिगुणाः सञ्जाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते, पारणकसङ्ग्रहगाथा'पढमंसि सव्वकामं पारणयं बितियते विगतिवज्जं । ततियंमि अलेवाडं आयंबिलमो चउत्थंमि ।।' मू. (४९) वृ. पारणक इति गम्यते, वाचनान्तरे - “पढमंमि सव्वगुणिए पारणक”मिति दश्यते । मू. (५०) तते णं सा काली अज्जा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदना अज्जा तेणेव उवा० २ अज्जचंदनं अजं वंदति नम॑सति २ बहूहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, adi साली अज्जा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था से जहा इंगाल० जाव सुहुहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अज्जा अन्नदा कदाइ पुव्वरत्तावरत्तकाले अयं अब्भत्थिते जहा खंदयस्स चिंता जहा जाव अत्थि उट्ठा० ५ ताव ताव मे सेयं कल्लं० जाव जलंते० अज्जचंदनं अज्जं आपुच्छित्ता अज्जचंदणाए अजाए अब्भणुन्नायाए समाणीए संलेहणाझूसणा भत्तपाणपडि० कालं अणवकंख० विहरेत्तएत्तिकट्टु एवं संपेहेति २ कल्लं जेणेव अजचंदना अज्जा तेणेव उ० २ अजचंदनं वंदति नम॑सति एवं व० - इच्छामि णं अज्जो ! तुब्भेहिं अब्भणुण्णाता समाणी संलेह० जाव विहरेत्तते, अहासुहं०, काली अज्जा अज्जचंदनाते अब्भणुण्णाता समाणी संलेहणाझूसिया जाव विहरति, सा काली अज्जा अज्जचंदनाए अंतिते सामाइयमाइयाई एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्ठि भत्तातिं अणसणाते छेदेत्ता जस्साए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा ५, निक्खेवो अज्झयणं । वृ. 'ओरालेण' मिह यावत्करणादिदं दृश्यं - 'पयत्तेण पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उत्तमेणं उदारेणं तवोकम्मेणं सुक्का भुक्खा निम्मंसा अट्ठिचम्मावणद्धा किडिविडियभूया किसणा धमणिसंतया जाया यावि होत्था, जीवंजीवेणं गच्छइ जीवंजीवेणं चिट्ठति भासं भासतीति गिलाइ भासं भासिस्सामित्ति गिलाति से जहा नामए-कट्ठसगडियाई वा पत्तसगडियाइ वा इंगालसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससद्दं गच्छति ससद्दं चिट्ठति एवामेव कालीवि अज्जा ससद्दं गच्छति ससद्दं चिट्ठति उवचिय तवेणं तेएणं अवचिया मंससोणिएणं हुयासणेव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव २ उवसोभेमाणी २ चिट्ठइ' त्ति, इह तपोविशेषणशब्दा एकार्थाः, अर्थभेदविवक्षायां तु प्रथमज्ञातविवरणासारेण ज्ञेयाः । जीवंजीवेनेति जीवबलेन न शरीरबलेनेत्यर्थः । वर्ग:- ८, अध्ययनं : १ - समाप्तम् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy